________________ वासाइं सामण्णं पाउणिहिइ पाउणिहित्ता आलोइयपडिक्कंते समाहिं पत्ते कालगए सणंकुमारे कप्पे देवत्ताए उववज्जिहिइ। तओ माणुस्सं। पवज्जा। बंभलोए।माणुस्सं।महासुक्के।माणुस्सं।आणए।माणुस्सं।आरणे।माणुस्सं। सव्वट्ठसिद्धे।सेणंतओ अणंतरं उव्वट्टित्ता महाविदेहे जाव अड्डाइं जहा दढपइण्णे सिज्झिहिइ ५।तं एवं खलु जम्बू! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अन्झयणस्स अयमढे पण्णत्ते। त्ति बेमि। ॥पढमं अज्झयणं समत्तं॥ छाया-ततः स सुबाहुरनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणामन्तिके सामायिकादीनि, एकादशाङ्गानि अधीते / बहुभिश्चतुर्थ तपोविधानैः आत्मानं भावयित्वा, बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनयाऽऽत्मानं जोषयित्वा षष्टिं भक्तान्यनशनतया छेदयित्वा आलोचितप्रतिक्रान्तः समाधि प्राप्त:कालमासे कालं कृत्वा सौधर्मे कल्पे देवतयोपपन्नः। स ततो देवलोकायु:क्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा मानुषं विग्रहं लप्स्यते लब्ध्वा केवलं बोधिं भोत्स्यते बुध्वा तथारूपाणां स्थविराणामंतिके मुण्डो यावत् प्रव्रजिष्यति। स तत्र बहूनि वर्षाणि श्रामण्यं पालयिष्यति पालयित्वा आलोचित-प्रतिक्रान्तः समाधि प्राप्तः कालगतः सनत्कुमारे कल्पे देवतयोपपत्स्यते, ततो मानुष्यं, प्रव्रज्या। ब्रह्मलोके। मानुष्यं / महाशुक्रे।मानुष्यं / आनते। मानुष्यं / आरणे। मानुष्यं / सर्वार्थसिद्धे। स ततोऽनन्तरमुवृत्य महाविदेहे यावदाढ्यानि यथा दृढ़प्रतिज्ञः सेत्स्यति 5 / तदेवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन सुखविपाकानां प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्तः। इति ब्रवीमि। ॥प्रथममध्ययनं समाप्तम्॥ पदार्थ-तए णं-तदनन्तर। से-वह। सुबाहू-सुबाहु। अणगारे-अनगार। समणस्स-श्रमण। भगवओ-भगवान् / महावीरस्स-महावीर स्वामी के।तहारूवाणं-तथारूप।थेराणं-स्थविरों के।अंतिएपास। सामाइयमाइयाइं-सामायिक आदि / एक्कारस-एकादश। अंगाई-अंगों का। अहिज्जइ-अध्ययन करता है। बहूहि-अनेक। चउत्थ०-व्रत, बेला आदि। तवोविहाणेहि-नानाविध तपों के आचरण से। अप्पाणं-आत्मा को। भावेत्ता-भावित-वासित करके / बहूइं-अनेक।वासाइं-वर्षों तक / सामण्णपरियागंश्रामण्यपर्याय अर्थात् साधुवृत्ति का।पाउणित्ता-पालन कर।मासियाए-मासिक-एक मास की। संलेहणाएसंलेखना (एक अनुष्ठानविशेष जिस में शारीरिक और मानसिक तप द्वारा कषायादि का नाश किया जाता द्वितीय श्रुतस्कंध] श्री विपाक सूत्रम् / प्रथम अध्याय [939