________________ भावना के साथ एक सुपात्र को दान देकर अपने भविष्य को उज्ज्वल, समुज्ज्वल एवं अत्युज्वल बनाया था / इस अध्ययन का आरम्भ इस प्रकार होता है तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेइए, सुहम्मे समोसढे।जंबू जाव पज्जुवासइ,एवं वयासी जइणं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पण्णत्ते,सुहविवागाणं भंते! समणेणं जाव संपत्तेणं के अढे पण्णत्ते? तए णं से सुहम्मे अणगारे जंबुमणगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पण्णत्ता, तंजहा (1) सुबाहू, (2) भद्दनंदी य (3) सुजाए, (4) सुवासवे, (5) तहेव जिणदासे, (6) धणवइ य (7) महब्बलो, (८)भद्दनंदी य (9) महचंदे, (१०)वरदत्ते।जइणं भंते !समणेणंजाव संपत्तेणं सुहविवागाणंदसअज्झयणा पण्णत्ता,पढमस्स णं भंते! अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अद्वे पण्णत्ते ? तए णं से सुहम्मे जंबुमणगारं एवं वयासी / - छाया-तस्मिन् काले तस्मिन् समये राजगृहे नगरे गुणशिले चैत्ये सुधर्मा समवसृतः। जम्बूः यावत् पर्युपास्ते एवमवादीत्-यदि भदन्त! श्रमणेन यावत् संप्राप्तेन दुःखविपाकानामयमर्थः प्रज्ञप्तः, सुखविपाकानां भदन्त ! श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? ततः स सुधर्माऽनगारो जम्बूमनगारमेवमवादीत्-एवं खलु जम्बू:! श्रमणेन यावत् संप्राप्तेन सुखविपाकानां दश अध्ययनानि प्रज्ञप्तानि, तद्यथा-१ सुबाहुः, २भद्रनन्दी च, ३-सुजातः, ४-सुवासवः, ५-तथैव जिनदासः, ६-धनपतिश्च, ७महाबलः, ८-भद्रनन्दी, ९-महाचन्द्रः, १०-वरदत्तः। यदि भदन्त ! श्रमणेन यावत् संप्राप्तेन, सुखविपाकानां दशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य भदन्त ! अध्ययनस्य सुखविपाकानां यावत् संप्राप्तेन, कोऽर्थः प्रज्ञप्तः? ततः स सुधर्मा जम्बूमनगारमेवमवादीत्। पदार्थ:- तेणं-उस।कालेणं-काल। तेणं-उस।समएणं-समय। रायगिहे-राजगृह। णगरेनगर के। गुणसिलए- गुणशील। चेइए-चैत्य में। सुहम्मे-सुधर्मा स्वामी। समोसढे-पधारे। जंबू- जंबू स्वामी। जाव-यावत्। पज्जुवासइ-पर्युपासना-भक्ति करने लगे। एवं-इस प्रकार। वयासी-कहने लगे। जइ णं-यदि। भंते-हे भगवन् / समणेणं-श्रमण। जाव-यावत्। संपत्तेणं-मोक्ष संप्राप्त महावीर ने। दुहविवागाणं- दुःख विपाक का। अयमढ़े-यह अर्थ / पण्णत्ते-प्रतिपादन किया है,तो। सुहविवागाणंसुखविपाक का। भंते-हे भगवन्। समणेणं-श्रमण। जाव-यावत्। संपत्तेणं-मोक्ष संप्राप्त ने / के अटे द्वितीय श्रुतस्कंध] श्री विपाक सूत्रम् / प्रथम अध्याय [785