________________ अड़माणे अहापज्जत्तं समुदाणं गहाय सोरियपुराओ णगराओ पडिनिक्खमति 2 ता.तस्स मच्छंधपाडगस्स अदूरसामंतेणं वीइवयमाणे महतिमहालियाए .मणुस्सपरिसाए मझगयं एगं पुरिसं सुक्खं भुक्खं णिम्मंसं अट्ठिचम्मावणद्धं किडिकिडियाभूयं णीलसाडगनियत्थं मच्छकंटएणं गलए अणुलग्गेणं कट्ठाई कलुणाई वीसराई उक्कूवमाणं अभिक्खणं 2 पूयकवले य रुहिरकवले य किमिकवले यवममाणं पासति 2 ता इमे अज्झथिए 5 समुप्पन्ने-अहोणं इमे पुरिसे पुरा जाव विहरति।एवं संपेहेति 2 त्ता जेणेव समणे भगवंजाव पुव्वभवपुच्छा वागरणं। - छाया-तस्मिन् काले तस्मिन् समये स्वामी समवसृतो, यावद् गतः / तस्मिन् काले 2 श्रमणस्य भगवतो महावीरस्य ज्येष्ठो यावत् शौरिकपुरे नगरे उच्चनीचमध्यमकुलेऽटन् यथापर्याप्तं समुदानं गृहीत्वा शौरिकपुराद् नगरात् प्रतिनिष्क्रामति 2 तस्य मत्स्यबंधपाटकस्यादूरासन्ने व्यतिव्रजन् महातिमहत्यां मनुष्यपरिषदि मध्यगतमेकं पुरुषं शुष्कं, बुभुक्षितं निर्मांसमस्थिचविनद्धं किटिकिटिकाभूतं, नीलशाटकनिवसितं मत्स्यकंटकेन गलेऽनुलग्मेन कष्टानि करुणानि विस्वराणि उत्कूजंतमभीक्ष्णं 2 पूयकवलांश्च, रुधिरकवलांश्च, कृमिकवलांश्च वमन्तं पश्यति 2 अयमाध्यात्मिकः 5 समुत्पन्न:-अहो ! अयं पुरुषः यावद् विहरति। एवं सम्प्रेक्षते 2 यत्रैव श्रमणो भगवान् यावत् पूर्वभवपृच्छा, व्याकरणम्। पदार्थ-तेणं कालेणं तेणं समएणं-उस काल और उस समय में। सामी-स्वामी-श्रमण * भगवान् महावीर। समोसढे-पधारे। जाव-यावत् अर्थात् परिषद् और राजा। गओ-चला गया। तेणं कालेणं २-उस काल और उस समय में। समणस्स-श्रमण। भगवओ-भगवान् / महावीरस्स-महावीर स्वामी के। जेद्वे-ज्येष्ठ शिष्य गौतमस्वामी। जाव-यावत्। सोरियपुरे-शौरिकपुर। णगरे-नगर में। उच्चनीयमज्झिमकुले-उच्च-नीच तथा मध्यम-सामान्य गृहों में। अडमाणे-भ्रमण करते हुए। अहापजत्तंयथेष्ट / समुदाणं-समुदान-गृहसमुदाय से प्राप्त भिक्षा। गहाय-ग्रहण करके। सोरियपुराओ-शौरिकपुर। णगराओ-नगर से। पडिनिक्खमति २-निकलते हैं, निकल कर। तस्स-उस। मच्छंधपाडगस्समत्स्यबंधों-मच्छीमारों के पाटक मुहल्ले के। अदूरसामंतेणं-समीप से। वीइवयमाणे-गमन करते हुए। महतिमहालियाए-बहुत बड़ी। मणुस्सपरिसाए-मनुष्यों की परिषद्-समुदाय के। मझगयं-मध्यगत। एग-एक। पुरिसं-पुरुष को। सुक्खं-सूखे हुए को। भुक्खं-बुभुक्षित को। णिम्मसं-निर्मांस-मांसरहित को। अट्ठिचम्मावणद्धं-अतिकृश होने के कारण जिस का चर्म-चमड़ा हड्डियों से संलग्न है-चिपटा प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / अष्टम अध्याय [623