________________ तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु य पादेसु य बंधावेति 2 त्ता अगडंसि - उच्चूलं बोलगं पज्जेति। अप्पेगतिए असिपत्तेहि य जाव कलंबचीरपत्तेहि य 'तच्छावेति खारतेल्लेणं अब्भंगावेति, अप्पेगतियाणं णिडालेसु य अवडूसु य कोप्परेसु य जाणुसु य खलुएसु य लोहकीलए य कडसक्कराओ य दवावेति, अलए भंजावेति। अप्पेगतियाणं सूईओ य दंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोट्टिल्लएहिं आओडावेति 2 त्ता भूमिं कंडूयावेति।अप्पेगतियाणं सत्थएहि य जाव नहच्छेदणएहि य अंगं पच्छावेइ, दब्भेहि य कुसेहि य उल्लचम्मेहि य वेढावेति, आयवंसि दलयति 2 त्ता सुक्खे समाणे चडचडस्स उप्पाडेति। तते णं से दुजोहणे चारगपालए एयकम्मे 4 सुबहुं पावं कम्म समजिणित्ता एगतीसं वाससताइं परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्ठितिएसु नेरइएसु उववन्ने। . छाया-ततः सः दुर्योधनः चारकपालः सिंहरथस्य राज्ञोऽपकारिणश्च ऋणधारकांश्च बालघातिनश्च विश्रम्भघातिनश्च द्यूतकारांश्च धूर्ताश्च पुरुषैाहयति ग्राहयित्वा उत्तानान् पातयति, लोहदंडेन मुखमुद्घाटयति, उदघाट्य अप्येकान् तप्ततानं पाययति, अप्येकान् वपुः पाययति, अप्येकान् सीसकं पाययति, अप्येकान् कलकलं पाययति, अप्येकान् क्षारतैलं पाययति / अप्येकेषां तेनैवाभिषेकं कारयति / अप्येकानुत्तानान् पातयति 2 अश्वमूत्रं पाययति अप्येकान् हस्तिमूत्रं पाययति, यावदेडमूत्रं पाययति। अप्येकानधोमुखान् पाययति 2 घलघलं वमयति 2 अप्येकेषां तेनैवावपीडं दापयति। अप्येकान् हस्तान्दुकैर्बन्धयति अप्येकान् पादान्दुकैः बन्धयति, अप्येकान् हडिबंधनान् करोति, अप्येकान् निगड़बन्धनान् करोति, अप्येकान् संकोचितामेडितान् करोति, अप्येकान् शृंखलाबन्धनान् करोति, अप्येकान् छिन्नहस्तान् करोति, यावच्छस्त्रोत्पाटितान् करोति, अप्येकान् वेणुलताभिश्च यावद् वल्करश्मिभिश्च घातयति / अप्येकानुत्तानान् कारयति, उरसि शिलां दापयति 2 लकुटं क्षेपयति, पुरुषैरुत्कम्पयति। अप्येकान् तन्त्रीभिश्च यावत् सूत्ररज्जुभिश्च हस्तेषु च पादेषु च बन्धयति 2 अवटेऽवचूलं ब्रोडनं पाययति / अप्येकानसिपत्रैश्च यावत् कदम्बचीरपत्रैश्च प्रतक्षयति क्षारतैलेनाभ्यंगयति। अप्येकेषां ललाटेषु च अवटुषु च कूपरेषु च जानुषु च गुल्फेषु च लोहकीलकान् प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / षष्ठ अध्याय [527