________________ मूल-तेणं कालेणं तेणं समएणं सामी समोसढे।परिसा राया य निग्गओ जाव गया राया वि णिग्गओ। तेणं कालेणं 2 समणस्स जेढे जाव रायमग्गं ओगाढे। तहेव हत्थी, आसे, पुरिसे, तेसिं चं णं पुरिसाणं मज्झगयं एगं पुरिसं पासति जाव नरनारिसंपस्विडं। तते णं तं परिसं रायपरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोइ-भूयंसि सिंहासणंसि निसीयावेंति। तयाणंतरं च णं पुरिसाणं मझगयं पुरिसं बहूहिं अयकलसेहिं तत्तेहिं समजोइभूतेहिं अप्पेगइया तंबभरिएहिं, अप्पेगइया तउयभरिएहिं, अप्पेगइया सीसगभरिएहिं , अप्पेगइया कलकल-भरिएहिं, अप्पेगइया खारतेल्लभरिएहिं महयाभिसेएणं अभिसिंचंति। तयाणंतरं च णं तत्तं अयोमयं समजोतिभूयं अओमयसंडासएणं गहाय हारं पिणद्धति।तयाणंतरं चणं अद्धहारं जाव पट्ट मउडं।चिंता तहेव जाव वागरेति।. छाया-तस्मिन् काले तस्मिन् समये स्वामी समवसृतः। परिषद् राजा च निर्गतो यावद् गता, राजापि निर्गतः। तस्मिन् काले 2 श्रमणस्य ज्येष्ठो यावद् राजमार्गमवगाढः, तथैव हस्तिनः, अश्वान्, पुरुषान्, तेषां च पुरुषाणां मध्यगतमेकं पुरुषं पश्यति, यावद् नरनारीसंपरिवृतम्। ततस्तं पुरुषं राजपुरुषाः चत्वरे तप्तेऽयोमये समज्योतिर्भूते सिंहासने निषीदयंति। तदानन्तर च पुरुषाणां मध्यगतं पुरुषं बहुभिः अयः कलशैः तप्तैः समज्योतिर्भूतैः, अप्येके ताम्रभृतैः, अप्येके त्रपुभृतैः, अप्येके सीसकभृतैः, अप्येके कलकलभृतैः, अप्येके क्षारतैलभृतैः महाभिषेकेणाभिषिंचन्ति तदानन्तर च तप्तमयोमयं समज्योतिर्भूतमयोमयसंदंशकेन गृहीत्वा हारं पिनाहयन्ति / तदानम्तर चार्द्धहारं यावत् पढें, मुकुटम्। चिन्ता तथैव यावत् व्याकरोति। पदार्थ-तेणं कालेणं तेणं समएणं-उस काल तथा उस समय में। सामी-श्रमण भगवान् महावीर स्वामी। समोसढे-पधारे। परिसा-परिषद्-जनता।राया य-तथा राजा। निग्गओ-नगर से निकले। जाव-यावत्। गया-चली गई। राया-राजा। वि-भी। णिग्गओ-चला गया। तेणं कालेणं २-उस काल तथा उस समय में / समणस्स-श्रमण भगवान् महावीर स्वामी के / जेद्वे-प्रधान शिष्य गौतम स्वामी। जावयावत्। रायमग्गं-राजमार्ग में। ओगाढे-पधारे। तहेव-तथैव। हत्थी-हस्तियों को। आसे-अश्वों को। पुरिसे-पुरुषों को। तेसिं च णं-और उन। पुरिसाणं-पुरुषों के। मझगयं-मध्यगत। जाव-यावत्। नरनारिसंपरिवुडं-नर नारियों से परिवृत-घिरे हुए। एग-एक। पुरिसं-पुरुष को। पासति-देखते हैं। तते णं-तदनन्तर / रायपुरिसा-राजपुरुष। तं पुरिसं-उस पुरुष को। चच्चरंसि-चत्वर अर्थात् जहां अनेक मार्ग मिलते हों ऐसे स्थान पर। तत्तंसि-तप्त। अयोमयंसि-अयोमय-लोहमय। समजोइभूयंसि-अग्नि के [प्रथम श्रुतस्कंध 514 ] श्री विपाक सूत्रम् / षष्ठ अध्याय /