________________ लोइयाइं मयकिच्चाई करेति। तते णं ते बहवे राईसर जाव सत्थवाहा उदयणं कुमारं महया 2 रायाभिसेगेणं अभिसिंचंति। तते णं से उदयणे कुमारे राया जाते महया।तते णं बहस्सतिदत्ते दारए उदयणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु, सव्वभूमियासु, अंतेउरे य दिण्णवियारे जाते यावि होत्था।तते णं से बहस्सतिदत्ते पुरोहिते उदयणस्स रण्णो अंतेउरं वेलासु य अवेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अन्नया कयाइ पउमावतीए देवीए सद्धि उरालाई भुंजेमाणे विहरति।इमं चणं उदयणे राया हाए जाव विभूसिए जेणेव पउमावती देवी तेणेव उवागच्छइ 2 बहस्सतिदत्तं पुरोहितं पउमावतीए देवीए सद्धिं उरालाइं० भुंजेमाणं पासति 2 त्ता आसुरुत्ते तिवलियं णिडाले साहट्ट बहस्सतिदत्तं पुरोहितं पुरिसेहिं गेण्हावेति 2 त्ता जाव एतेणं विहाणेणं वझं आणवेति। एवं खलु गोतमा ! बहस्सतिदत्ते पुरोहिते पुरा पुराणाणं जाव विहरति। ___ छाया-स ततोऽनन्तरमुढत्य इहैव कौशाम्ब्यां नगर्यां सोमदत्तस्य पुरोहितस्य वसुदत्तायां भार्यायां पुत्रतयोपपन्नः। ततस्तस्य दारकस्याम्बापितरौ निर्वृत्तद्वादशाहस्य इदमेतद्रूपं नामधेयं कुरुतः-यस्मादस्माकमयं दारकः सोमदत्तस्य पुरोहितस्य पुत्रो वसुदत्ताया आत्मजः तस्माद् भवत्वस्माकं दारको बृहस्पतिदत्तो नाम्ना। ततः स बृहस्पतिदत्तो दारकः पंचधात्रीपरिगृहीतो यावत् परिवर्धते। ततः स बृहस्पतिदत्तः उन्मुक्तबालभावो यौवनकमनुप्राप्तः विज्ञात-परिणतमात्रः अभवत्। स उदयनस्य कुमारस्य प्रियबालवयस्यश्चाप्यभवत्, सहजातः, सहवृद्धः सहपांसुक्रीडितः। ततः स शतानीको राजा अन्यदा कदाचित् कालधर्मेण संयुक्तः। ततः स उदयनः कुमारो बहुभिः राजेश्वर यावत् सार्थवाहप्रभृतिभिः सार्धं संपरिवृतः रुदन् क्रंदन् विलपन् शतानीकस्य राज्ञो महता ऋद्धिसत्कारसमुदयेन नीहरणं करोति 2 बहूनि लौकिकानि मृतकृत्यानि करोति। ततस्ते बहवो राजेश्वर यावत् सार्थवाहाः उदयनं कुमारं महता. 2 राज्याभिषेकेणाभिषिञ्चन्ति / ततः उदयनः कुमारो राजा जातो महा। ततः स बृहस्पतिदत्तो दारकः उदयनस्य राज्ञः पुरोहितकर्म कुर्वाणः सर्वस्थानेषु सर्वभूमिकासु अन्तःपुरे दत्तविचारो जातश्चाप्यभवत्। ततः बृहस्पतिदत्तः पुरोहितः उदयनस्य राज्ञोऽन्तःपुरं 498 ] श्री विपाक सूत्रम् /पंचम अध्याय [प्रथम श्रुतस्कंध