________________ सर्वतोभद्रं नाम नगरमभवत्, ऋद्ध / तत्र सर्वतोभद्रे नगरे जितशत्रुर्नाम राजाऽभूत्। तस्य जितशत्रोः राज्ञः महेश्वरदत्तो नाम पुरोहितोऽभूत् ऋग्वेद-यजुर्वेद-सामवेदअथर्वणवेदकुशलश्चाप्यभवत् / ततः स महेश्वरदत्तः पुरोहितः जितशत्रोः राज्ञः राज्यबलविवर्धनाय कल्याकल्यि एकैकं ब्राह्मणदारकम् , एकैकं क्षत्रिय दारकम्, एकैकं वैश्यदारकम्, एकैकं शूद्रदारकं ग्राहयति 2 तेषां जीवतामेव हृदयमांसपिंडान् ग्राहयति 2 जितशत्रोः राज्ञः शान्तिहोमं करोति। ततः स महेश्वरदत्तः पुरोहितः अष्टमीचतुर्दशीषु द्वौ 2 ब्राह्मण-क्षत्रिय-वैश्य-शूद्रदारको, चतुर्दा मासेषु चतुरः 2, षटसु मासेषु अष्ट 2, संवत्सरे षोडश 2 / यदा कदापि च जितशत्रुः राजा परबलेनापि युध्यते तदा तदापि च स महेश्वरदत्तः पुरोहितः अष्टशतं ब्राह्मणदारकाणाम्, अष्टशतं क्षत्रियदारकाणाम्, अष्टशतं वैश्यदारकाणाम् अष्टशतं शूद्रदारकाणाम् पुरुषैाहयति 2 तेषां जीवितामेव हृदयमांसपिंडान् ग्राहयति 2 जितशत्रोः राज्ञः शान्तिहोमं करोति / ततः स परबलं क्षिप्रमेव विध्वंसयति वा प्रतिषेधयति वा। पदार्थ-एवं खलु-इस प्रकार निश्चय ही। गोतमा !-हे गौतम ! तेणं कालेणं-उस काल और उस समय। इहेव-इसी। जंबुद्दीवे दीवे-जम्बूद्वीप नामक द्वीप के अन्तर्गत / भारहे वासे-भारत वर्ष में। सव्वओभद्दे-सर्वतोभद्र। णाम-नामक। णगरे-नगरे। होत्था-था। रिद्ध-जो ऋद्ध-भवनादि की बहुलता से युक्त, स्तिमित-आन्तरिक और बाह्य उपद्रवों के भय से रहित तथा समृद्ध-धन धान्यादि की समृद्धि से परिपूर्ण था। तत्थ णं-उस। सव्वओभद्दे-सर्वतोभद्र। णगरे-नगर में। जितसत्तू-जितशत्रु / णाम-नामक। राया-राजा।होत्था-था। तस्सणं-उस।जितसत्तुस्स-जितशत्रु / रण्णो-राजा का। महेसरदत्तेमहेश्वरदत्त। णाम-नामक। पुरोहिए-पुरोहित। होत्था-था, जो कि। रिउव्वेय-जजुव्वेय-सामवेयअथव्वणवेय-कुसले यावि-ऋग्वेद, यजुर्वेद, सामवेद और अथर्वणवेद में भी कुशल। होत्था-था। तते णं- तदनन्तर / से-वह। महेसरदत्ते-महेश्वरदत्त / पुरोहिते-पुरोहित। जितसत्तुस्स-जितशत्रु / रण्णो-राजा के। रज्ज-राज्य, तथा। बल-बल-शक्ति। विवद्धणट्ठाए-विवर्द्धन के लिए। कल्लाकल्लिं-प्रतिदिन / एगमेगं-एक 2 / माहणदारगं-ब्राह्मण बालक। एगमेगं-एक 2 / खत्तियदारगं-क्षत्रिय बालक। एगमेगंएक 2 / वइस्सदारगं-वैश्य बालक। एगमेगं-एक 2 / सुद्ददारगं-शूद्र बालक को। गेण्हावेति-पकड़वा लेता है। 2 त्ता-पकड़वा कर। तेसिं-उन का। जीवंतगाणं चेव-जीते हुओं का ही। हिययउंडए-हृदयों के मांसपिंडों को। गेण्हावेति २-ग्रहण करवाता है, ग्रहण करवा के / जितसत्तुस्स-जितशत्रु / रण्णो-राजा के निमित्त / संतिहोम-शांतिहोम। करेति-करता है। तते णं-तदनन्तर। से-वह। महेसरदत्ते-महेश्वरदत्त / पुरोहिते-पुरोहित। अट्ठमीचउद्दसीसु-अष्टमी और चतुर्दशी को। दुवे २-दो दो। माहण-ब्राह्मण। खत्तिय 1. रिद्ध-यहां के बिन्दु से संसूचित पाठ की सूचना पहले दी जा चुकी है। 490 ] श्री विपाक सूत्रम् /पंचम अध्याय [प्रथम श्रुतस्कंध