________________ तुब्भे देवाणु० ! विउलं असणं 4 उवक्खडावेह 2 तं विउलं असणं 4 सुरं च 5 सुबहुं-पुप्फवत्थगंधमल्लालंकारं च अभग्गसेणस्स चोरसे कूडागारसालाए उवणेह।तते णं कोडुंबियपुरिसा करयल जाव उवणेति। तते णं से अभग्गसेणे चोरसेणावई बहूहि मित्त सद्धिं संपरिबुडे पहाते जाव सव्वालंकाराविभूसिते तं विउलं असणं 4 सुरं च 5 आसाएमाणे 4 पमत्ते विहरति। छाया-ततः सोऽभग्नसेनश्चोरसेनापतिर्बहुभिर्मित्र यावत् परिवृतः स्नातो यावत् प्रायश्चित्तः सर्वालंकारभूषितः शालाटवीतश्चोरपल्लीतः प्रतिनिष्क्रामति 2 यत्रैव पुरिमतालं नगरं यत्रैव महाबलो राजा तत्रैवोपागच्छति। करतल० महाबलं राजानं जयेन विजयेन वर्धयति, वर्धयित्वा महार्थं यावत् प्राभृतमुपनयति / ततः स महाबलो राजाऽभग्नसेनस्य चोरसेनापतेस्तद् महार्थं यावत् प्रतीच्छति। अभग्नसेनं चोरसेनापतिं सत्कारयति 2 संमानयति 2 प्रतिविसृजति। कूटाकारशालां च तस्यावसथं दापयति। ततः सोऽभग्नसेनश्चोरसेनापतिः महाबलेन राज्ञा विसर्जितः सन् यत्रैव कुटाकारशाला तत्रैवोपागच्छति। ततः स महाबलो राजा कौटुम्बिकपुरुषान् शब्दयति एवमवादीत्गच्छत यूयं देवानुप्रियाः ! विपुलमशनं 4 उपस्कारयत 2 तद् विपुलमशनं 4 सुरां च 5 सुबहुं पुष्पवस्त्रगंधमाल्यालंकारं च अभग्नसेनस्य चोरसे कूटाकारशालायामुपनयत। ततस्ते कौटुंबिकपुरुषाः करतल० यावदुपनयन्ति। ततः सोऽभग्नसेनश्चोरसेनापतिः बहुभिः मित्र० साढू संपरिवृतः स्नातो यावत् सर्वालंकारविभूषितस्तद् विपुलमशनं 4 सुरां च 5 आस्वादयन् 4 प्रमत्तो विहरति / पदार्थ-तते णं-तदनन्तर।से-वह।अभग्गसेणे-अभग्नसेन। चोरसे०-चोर-सेनापति। बहूहिंबहुत से। मित्त-मित्रों से। जाव-यावत्। परिवुडे-परिवृत-घिरा हुआ। हाते-नहाया। जाव-यावत्। प्रायच्छित्ते-दुष्ट स्वप्नादि के फल को नष्ट करने के लिए प्रायश्चित के रूप में मस्तक पर तिलक एवं अन्य मांगलिक कार्य किए हुए / सव्वालंकार-विभूसिते-सब आभूषणों से अलंकृत हुआ।सालाडवीओसालाटवी नामक। चोरपल्लीओ- चोरपल्ली से। पडिनिक्खमति 2 त्ता-निकलता है, निकल कर। गणेव-जहां पर। पुरिमताले-पुरिमताल। णगरे-नगर था और। जेणेव-जहां पर। महब्बले-महाबल। सिया-राजा था। तेणेव-वहां पर। उवा० २-त्ता-आ जाता है, आकर। करयल-दोनों हाथ जोड़ मस्तक पर दस नखों वाली अंजली कर के। महब्बलं-महाबल। रायं-राजा को। जएणं-जय एवं। विजएणंविजय शब्द से। वद्धावेति-बधाई देता है। वद्धावेत्ता-बधाई देकर / महत्थं-महार्थ / जाव-यावत्। पाहुडंभृत-उपहार को। उवणेति-अर्पण करता है। तते णं-तदनन्तर। से-उस। महब्बले-महाबल। रायाश्रुतस्कंध] श्री विपाक सूत्रम् / तृतीय अध्याय [419