________________ तिरियभोएसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेहिति। तं एयकम्मे 4 कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नयरे गणिया-कुलंसि पुत्तत्ताए पच्चायाहिति। तते णं तं दारयं अम्मापियरो जयमेत्तयं वद्धेहिंति 2 त्ता नपुंसगकम्मं सिक्खावेहिति। तते णं तस्स दारगस्स अम्मापितरो निव्वत्तबारसाहस्स इमं एयारूवं णामधेनं करेहिंति, होउ णं पियसेणे णामं णघुसए। तते णं से पियसेणे णपुंसते उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विण्णायपरिणयमेत्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठे उक्किट्ठसरीरे भविस्सति। तते णं से पियसेणे णपुंसए इंदपुरे णगरे बहवेराईसर जावपभिइओ बहूहिं विज्जापओगेहि यमंतचुण्णेहिय हियउड्डावणेहि यनिण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगित्ता उरालाई माणुस्सयाई भोगभोगाई भुंजमाणे विहरिस्सति। तते णं से पियसेणे णपुंसए एयकम्मे 4 सुबहुं पावं कम्मं समजिणित्ता एक्कवीसं वाससयं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पहाए पुढवीए णेरइयत्ताए उववजिहिति, ततो सिरीसिवेसु संसारो तहेव जहा. पढमे जाव पुढवी०। से णं तओ अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पच्चायाहिति, से णं तत्थ अन्नया कयाइ गोट्ठिल्लिएहिं जीवियाओ ववरोविए समाणे तत्थेव चंपाए नयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिति।से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहि अणगारे. सोहम्मे कप्पे० जहा पढमे जाव अंतं काहिइत्ति निक्खेवो। ॥बिइयं अज्झयणं समत्तं॥ छाया-उज्झितको भदन्त ! दारक इतः कालमासे कालं कृत्वा कुत्र गमिष्यति? कुत्रोपपत्स्यते ? गौतम ! उज्झितको दारकः पञ्चविंशतिं वर्षाणि परमायुः पालयित्वा अद्यैव त्रिभागावशेषे दिवसे शूलभिन्नः कृतः सन् कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते। स ततोऽनन्तरमुवृत्येहैव जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्यगिरिपादमूले वानरकुले वानरतयोपपत्स्यते / स तत्रोन्मुक्तबालभावस्तिर्यग्भोगेषु मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नो जातान् जातान् वानरडिम्भान् हनिष्यति तद् एतत्कर्मा 316 ] श्री विपाक सूत्रम् / द्वितीय अध्याय [प्रथम श्रुतस्कंध