________________ 4 कालमासे कालं कृत्वा इहैव जम्बूद्वीपे द्वीपे भारतेवर्षे इन्द्रपुरे नगरे गणिका-कुले पुत्रतया प्रत्यायास्यति / ततस्तं दारकं अम्बापितरौ जातमात्रकं वर्द्धयिष्यत: वर्धयित्वा नपुंसककर्म शिक्षयिष्यतः। ततस्तस्य दारकस्य अम्बापितरौ निर्वृत्तद्वादशाहस्य इदमेतद्रूपं नामधेयं करिष्यतः, भवतु प्रियसेनो नाम नपुंसकः ततः सः प्रियसेनो नपुंसकः उन्मुक्तबालभावो यौवनकमनुप्राप्तो विज्ञानपरिणतमात्रो रूपेण च यौवनेन च लावण्येन च उत्कृष्ट उत्कृष्टशरीरो भविष्यति। ततः सः प्रियसेनो नपुंसकः इन्द्रपुरे नगरे बहून् राजेश्वर० यावत् प्रभृतीन् बहुभिश्च विद्या प्रयोगैश्च मंत्रचूर्णैश्च हृदयोड्डायनैश्च निह्नवनैश्च प्रस्नवनैश्च वशीकरणैश्च आभियोगिकैश्चाभियोज्य उदारान् मानुष्यकान् भोगभोगान् भुंजानो विहरिष्यति / ततः सः प्रियसेनो नपुंसक: एतत्कर्मा 4 सुबहु पापं कर्म समW एकविंशं वर्षशतं परमायुः पालयित्वा कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते / ततः सरीसृपेषु संसारस्तथैव यथा प्रथमो यावत् पृथिवी० / स ततोऽनन्तरमुढत्येहैव जम्बूद्वीपे द्वीपे भारतेवर्षे चम्पायां नगर्यां, महिषतया प्रत्यायास्यति / स तत्रान्यदा कदाचित् गौष्ठिकैर्जीविताद् व्यपरोपितः सन् तत्रैव चम्पायां नगर्यां श्रेष्ठिकुले पुत्रतया प्रत्यायास्यति / स तत्रोन्मुक्त- बालभावस्तथारूपाणां स्थविराणामन्तिके केवलं बोहिं अनगार० सौधर्मे कल्पे० यथा प्रथमो यावदन्तं करिष्यतीति निक्षेपः। // द्वितीयमध्ययनं समाप्तम् // पदार्थ-भंते !-हे भगवन् ! उज्झियएणं-उज्झितक।दारए-बालक।इओ-यहां से।कालमासेकालमास में-मृत्यु का समय आ जाने पर। कालं किच्चा-काल करके। कहिं-कहां। गच्छिहिति ?जाएगा ? कहिं-कहां। उववजिहिति ?-उत्पन्न होगा? गोतमा !-हे गौतम ! उज्झियए दारए-उज्झितक बालकापणवीसं-पच्चीस।वासाइं-वर्ष की। परमाउं-परम आयु। पालइत्ता-पालकर-भोग कर। अज्जेवआज ही। तिभागावसेसे-त्रिभागावशेष-जिस में तीसरा भाग शेष-बाकी हो। दिवसे-दिन में। सूलभिण्णे कए समाणे-शूली के द्वारा भेदन किए जाने पर। कालमासे-मरणावसर में। कालं किच्चा-काल करमृत्यु को प्राप्त हो कर। इमीसे-इस। रयणप्पहाए-रत्नप्रभा नामक। पुढवीए-नरक में। णेरइयत्ताए 1. "-एतत्कर्मा-" इस पद के आगे दिए गए चार के अंक से-एतत्प्रधानः, एतद्विद्यः, एतत्समुदाचारः-इन पदों का ग्रहण समझना। यही जिस का कर्म हो उसे एतत्कर्मा, यही कर्म जिस का प्रधान हो अर्थात् यही जिस के जीवन की साधना हो उसे एतत्प्रधान, यही जिस की विद्या विज्ञान हो उसे एतद्विद्य और यही जिस का समुदाचार-आचरण हो अर्थात् जिस के विश्वासानुसार यही सर्वोत्तम आचरण हो उसे एतत्समुदाचार कहते हैं। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / द्वितीय अध्याय [317