________________ संजुत्तं सुणेति 2 त्ता महया पतिसोएणं अप्फुण्णा समाणी परसुनियत्ता विव चम्पगलता धसत्ति धरणीतलंसि सव्वंगेहिं संनिवडिया। तते णं सा सुभद्दा सत्थवाही मुहुक्तरेणं आसत्था समाणी बहूहिं मित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजय-मित्तस्स सत्थवाहस्स लोइयाइं मयकिच्चाई करेति। तते णं सा सुभद्दा सत्थवाही अन्नया कयाती लवणसमुद्दोत्तरणं च लच्छिविणासं च पोतविणासं च पतिमरणं च अणुचिंतेमाणी 2 कालधम्मुणा संजुत्ता। ___ छाया-ततः स विजयमित्रः सार्थवाहः अन्यदा कदाचित् गण्यं च धार्यं च मेयं च परिच्छेद्यं च चतुर्विधं भाण्डं गृहीत्वा लवणसमुद्रं पोतवहनेनोपागतः। ततः स विजयमित्रस्तत्र लवणसमुद्रे पोतविपत्तिको निमग्न-भांडसारोऽत्राणो-ऽशरणः कालधर्मेण संयुक्तः, ततस्तं विजयमित्रं सार्थवाहं ये यथा बहवे ईश्वर-तलवर-माडम्बिककौटुम्बिकेभ्य-श्रेष्ठिसार्थवाहाः लवणसमुद्रे पोतविपत्तिकं निमग्न-भांडसारं कालधर्मेण संयुक्तं शृण्वंति, ते तथा हस्तनिक्षेपं च बाह्यभांडसारं च गृहीत्वा एकान्तमपक्रामन्ति। ततः सा सुभद्रा सार्थवाही विजयमित्रं सार्थवाहं लवणसमुद्रे पोतविपत्तिकं निमग्नभांडसारं कालधर्मेण संयुक्तं शृणोति श्रुत्वा महता पतिशोकेनापूर्णा सती परशुनिकृत्तेव चम्पकलता धसेति धरणितले सर्वांगैः सन्निपतिता। ततः सा सुभद्रा सार्थवाही मुहूर्तान्तरेण आश्वस्ता सती बहुभिर्मित्र 2 यावत् परिवृता रुदती' क्रन्दन्ती विलपन्ती विजयमित्रस्य सार्थवाहस्य लौकिकानि मृतकृत्यानि करोति / ततः सा सुभद्रा सार्थवाही अन्यदा कदाचित् लवणसमुद्रावतरणं च लक्ष्मी-विनाशं च पोतविनाशं च पतिमरणं च अनुचिन्तयन्ती कालधर्मेण संयुक्ता। ... पदार्थ-तते णं-तदनन्तर / से-वह। विजयमित्ते-विजयमित्र / सत्थवाहे-सार्थवाह-व्यापारियों का मुखिया। अन्नया कयाइ-किसी अन्य समय। पोयवहणेणं-पोतवहन-जहाज द्वारा। गणिमं चगिनती से बेची जाने वाली वस्तु, जिस का भाव संख्या पर हो, जैसे-नारियल आदि। धरिमं च-जो तराजू से तोल कर बेची जाए, जैसे-घृत, गुड़ आदि। मेजं च-जिस का माप किया जाए जैसे-वस्त्र आदि। परिच्छेजं च-जिस का क्रय-विक्रय परिच्छेद्य-परीक्षा पर निर्भर हो जैसे रत्न, नीलम आदि। चउव्विहंचार प्रकार की। भंडं-भांड-बेचने योग्य वस्तुएं / गहाय-लेकर / लवणसमुदं-लवण समुद्र में। उवागतेपहुंचा। तते णं-तदनन्तर। तत्थ-उस। लवणसमद्दे-लवण समद्र में। पोतविवत्तिए-जहाज पर आपत्ति 1. रुदती- अश्रूणि मुंचन्ती, क्रन्दन्ती-आक्रन्द-महाध्वनिं कुर्वाणा, विलपन्ती-आर्तस्वरं कुर्वतीति भावः। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / द्वितीय अध्याय [295