________________ गोतमा ! से तहारूवेणाणी वा तवस्सी वा जेणं तव एसमढे मम ताव रहस्सकते तुब्भं हव्वमक्खाते जतो णं तुब्भे जाणह॥ छाया-एवं खलु गौतम ! इहैव मृगाग्रामे नगरे विजयस्य पुत्रः मृगादेव्या आत्मजो मृगापुत्रो नाम दारकः जात्यंधो जातान्धकरूपः, नास्तितस्य दारकस्य यावदाकृतिमात्र, ततः सा मृगादेवी यावत् प्रतिजागरयन्ती 2 विहरति / ततः स भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत् इच्छामि भदन्त ! अहं युष्माभिरभ्यनुज्ञातो मृगापुत्रं दारकं द्रष्टुम् / यथासुखं देवानुप्रिय!, ततः स भगवान् गौतमः श्रमणेन भगवताऽभ्यनुज्ञातः सन् हृष्टतुष्टः श्रमणस्य भगवतोऽन्तिकात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य अत्वरितं यावच्छोधमानो 2 यत्रैव मृगाग्रामं नगरं तत्रैवोपागच्छति, उपागत्य मृगाग्रामं नगरं मध्यमध्येनानुप्रविशति, अनुप्रविश्य यत्रैव मृगादेव्या गृहं तत्रैवोपागच्छति / ततः सा मृगादेवी भगवन्तं गौतममायान्तं पश्यति, दृष्ट्वा हृष्ट यावदेवमवदत्-संदिशतु देवानुप्रिय ! किमागमनप्रयोजनम् ? ततो भगवान् गौतमो मृगां देवीमेवमवदत्-अहं देवानुप्रिये! तव पुत्रं द्रष्टुं शीघ्रमागतः। ततः सा मृगादेवी मृगापुत्रस्य दारकस्यानुमार्गजातांश्चतुरः पुत्रान्.सर्वालंकारविभूषितान् करोति, कृत्वा भगवतो गौतमस्य पादयोः पातयति पातयित्वैवमवदत्- एतान् भदन्त ! मम पुत्रान् पश्यत। ततः स भगवान् गौतमो मृगां देवीमेवमवदत्-नो खलु देवानुप्रिये ! अहमेतान् तव पुत्रान् द्रष्टुं शीघ्रमागतः, तत्र यः स तव ज्येष्ठः पुत्रो मृगापुत्रो दारको जात्यन्धो यावदन्धकरूपः,यं त्वं राहसिके भूमिगृहे राहसिकेन भक्तपानेन प्रतिजागरयन्ती विहरसि, तमहं द्रष्टुं शीघ्रमागतः। ततः सा मृगादेवी भगवन्तं गौतममेवमवदत्-को गौतम ! स तथारूपो ज्ञानी वा तपस्वी वा येन तवैषोऽर्थो मम तावत् रहस्यकृतस्तुभ्यं शीघ्रमाख्यातो यतो यूयं जानीथ। पदार्थ-एवं-इस प्रकार। खलु-निश्चय से। गोतमा !-हे गौतम ! इहेव-इसी। मियग्गामे णगरे-मृगाग्राम नगर में। विजयस्स पुत्ते-विजय नरेश का पुत्र / मियादेवीए अत्तए-मृगादेवी का आत्मज / मियाउत्ते-मृगापुत्र ।णाम-नामक। दारए-बालक, जो कि / जातिअंधे-जन्म से अन्धा तथा / जातअंधारूवेजातान्धकरूप है। तस्स-उस। दारगस्स-शिशु के [हस्त आदि अवयव] नत्थि-नहीं हैं। जाव-यावत् हस्तादि अवयवों के।आगितिमित्ते-मात्र आकार-चिन्ह हैं। तते णं-तदनन्तर / सा मियादेवी-वह मृगादेवी। जाव-यावत् उस की रक्षा में। पडिजागरमाणी-सावधान रहती हुई। विहरति-विहरण कर रही है। तते 134 ] श्री विपाक सूत्रम् / प्रथम अध्याय [प्रथम श्रुतस्कंध