________________ 42. प्राकृतव्याकरणस्य . [ चतुर्थः 341 तरहुं वि वक्कलु फलु मुणि वि, परिहणु असणु लहन्ति / सामिहुं एत्तिउ अग्गलउं, आयरु भिच्च गृहन्ति / / 18 / / मुनयोऽपि तरुभ्यो वल्कलं परिघानं फलमशनं च क्रमेण लभन्ते, परं स्वामिभ्य इयदर्गलं इयदधिकं यभृत्या आदरं गृह्णन्तीत्यर्थः / / 18 // 341 मह विरल-पहाउ जि कलिहि षम्मु // अथ विरलप्रभावः तुच्छप्रभावः जि-एवार्थे कलियुगे धर्मः॥ 342 दइएं पवसन्तेण० ( दो 8) 'दइएंति' पूर्ववत् / 343 अग्गिएं उन्हउ होइ जगु वाएं सीअलु ते / जो पुणु अग्गि सीअला तसु उण्हसणु केवें // 19 // अग्निना जगदुष्णं भवति, तथा वातेन शीतलं भवति / य: पुनरग्निा शीतलस्तस्योष्णत्वं कथम् ? न कथमपीत्यर्थः॥१९॥ 343 विप्पिस-आरउ जइवि पिउ, तोवि तं आणहि अज्जु / अग्गिण दड्डा जइवि घरु, तो तें अग्गि कज्जु / / 20 / ' हे आर्य ! हे सखि ! विप्रियकारकोऽप्रियकारको यद्यपि प्रियः, तथापि तमानय, अग्निना दग्धं यद्यपि गृहं, ततोऽपि तेनाग्निा सह कार्य भवेत् // 20 // .. 344 एइ ति घोडा एह थलि० / _ 'एइ ति घोडा' इति पूर्ववत् (दो० 4) / 1. जेण विणा ण जिविज्जइ अणुणिज्जइ सो कयावराहोवि। . पत्ते वि गयरदाहे भग कस्स वल्लहो अग्गी // र गाथासप्तशत्याम् 2063