________________ - - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / स्कभ्नः / 23 / 55 // वेः स्कन्नः सः ‘ष् नित्यम्' स्यात् / विष्कम्नाति // 55 // निर-दुःसु-वेः सम-सूतेः // 2 // 3 // 56 // एभ्यः परस्य सम-सूत्योः सः 'ष्' स्यात् / निःषमः, दुःषमः, सुषमः, विषमः, निःषूतिः, दुःषूतिः, सुषूतिः, विषूतिः // 56 // __ अवः स्वपः / 2 / 3 / 57 // निर्-दुःसु-विपूर्वस्य वहीनस्य स्वपेः सः 'ए' स्यात् / निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः / अव इति किम् ? दुःस्वप्नः // 57 // प्रादुरुपसर्गाद्यस्वरेऽस्तेः / 2 / 3 / 58 // प्रादुरुपसर्गस्थाच्च नाम्यादेः परस्या-ऽस्तेः सो यादौ स्वरादौ च परे 'ष' स्यात् / प्रादुःष्यात्, विष्यात्, निष्यात्; प्रादुःषन्ति, ,विषन्ति, निषन्ति / यस्वर इति किम् ? प्रादुःस्तः // 5 // न स्सः / 23 / 59 // कृतद्वित्वस्य सस्य 'ष् न' स्यात् / सुपिस्स्यते // 59 // सिचो यङि / 2 / 3 / 60 // सिचः सो यङि ‘ष् न' स्यात् / सेसिच्यते // 60 // गतौ सेधः / 2 / 3 / 61 // गत्यर्थस्य सेधः सः 'ष् न' स्यात् / अभिसेधति गाः / गताविति किम् ? निषेधति पापात् // 61 // सुगः स्य-सनि / 2 / 3 / 62 // सुनोतेः सः स्ये सनि च 'ए न' स्यात् / अभिसोष्यति, सुसूषते क्विप् - सुसूः // 2 //