________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 81 - अभिनिष्टानः // 2 // 3 // 24 // अभि-निभ्यां स्तानः समासे कृतषत्वो निपात्यते, नाम्नि / अभिनिष्टानो वर्णः // 24 // गवि-युधेः स्थिरस्य / 2 / 3 / 25 // आभ्यां परस्य स्थिरस्य सः समासे 'ष' स्यात्, नाम्नि / गविष्ठिरः, युधिष्ठिरः // 25 // एत्यकः / 2 / 3 / 26 // कवर्जानाम्यादेः परस्य स एति परे समासे 'ष' स्यात्, नाम्नि / हरिषेणः, श्रीषणः / अक इति किम् ? विष्वक्सेनः // 26 // भादितो वा / 2 / 3 // 27 // नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे 'ष् वा' स्यात्, नाम्नि / रोहिणिषेणः, रोहिणिसेनः / इत इति किम् ? पुनर्वसुषेणः // 27 // वि-कु-शमि-परेः स्थलस्य / 2 / 3 // 28 // एभ्यः परस्य स्थलस्य सः समासे 'ष' स्यात् / विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्ठलम् // 28 // कपेर्गोत्रे / / 3 / 29 // कपः परस्य स्थलस्य सः समासे 'ष' स्यात्, गोत्रे वाच्ये / कपिष्ठल ऋषिः // 29 // - गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रि-भूम्यग्नि-शेकु-शकु क्वड-मन्जि-पुजि-बर्हिः- परमे-दिवेः स्थस्य / 2 / 3 // 30 // एभ्यः परस्य स्थस्य सः समासे 'ष' स्यात् / गोष्ठम्, अम्बष्ठः, आम्बष्ठः, .. सव्यष्टः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः, शेकुष्ठः, शङ्कुष्टः, कुष्ठः,