________________ 80 श्रीसिद्भहेमचन्द्रशब्दानुशासनम् अग्नेः परस्य स्तुतः सस्य समासे 'ष' स्यात / अग्निष्टुत् // 16 // __ ज्योतिरायुर्थ्यां च स्तोमस्य / 2 / 3 / 17 // आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे 'ब्' स्यात् / ज्योतिःष्टोमः आयुःष्टोमः, अग्निष्टोमः / समास इत्येव-ज्योतिः स्तोमं याति // 17 // मातृ-पितुः स्वसुः / 2 / 3 / 18 // आभ्यां परस्य स्वसुः सस्य समासे 'ष' स्यात् / मातृष्वसा, पितृष्वसा // 18 // अलुपि वा / 2 / 3.19 // मातृपितुः परस्य स्वसुः सस्याऽलुपि समासे 'वा ' स्यात् / मातुःष्वसा मातुःस्वसा; पितुःष्वसा, पितुःस्वसा // 19 // नि-नद्याः स्नातेः कौशले / 2 / 3 // 20 // आभ्यां परस्य स्नातेः सस्य समासे 'कू' स्यात्, कौशले गम्यमाने / निष्ण निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे / कौशल इति किम् / निस्नातः नदीस्नः, यः स्रोतसा हियते // 20 // प्रतेः स्नातस्य सूत्रे / 2 / 3 / 21 // प्रतेः परस्य स्नातस्य सः समासे 'ष' स्यात्, सूत्रे वाच्ये / प्रतिष्णातं सूत्रम् प्रत्ययान्तोपादानं किम् ? प्रतिस्नातृ सूत्रम् // 21 // स्नानस्य नाम्नि / 2 / 3 / 22 // प्रतेः परस्य स्नानस्य सः समासे 'ष' स्यात्, सूत्रविषये नाम्नि / प्रतिष्णानम् सूत्रमित्यर्थः // 22 // वेः स्रः / / 3 // 23 // वेः परस्य स्तुणातेः सः समासे 'ष' स्यात्, नाम्नि / विष्टरो वृक्षः, विष्ट पीठम् // 23 //