________________ 78 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आत् परस्याऽनव्ययस्य रस्य क्रादिस्थे कखपफि. 'स्' स्यात् समासैक्ये अयस्कृत्, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी अयस्पात्रम् / अत इति किम् ? वाःपात्रम् / अनव्ययस्येति किम् / स्वःकारः / समासैक्य इत्येव- उपपयःकारः // 5 // प्रत्यये / 23 / 6 // . अनव्ययस्य रस्य प्रत्ययविषये कखपफि 'स्' स्यात् / पयस्पाशम्, पयस्कल्पम् पयस्कम् / अनव्ययस्येत्येव- स्वःपाशम् // 6 // रोः काम्ये / 2 / 37 // अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये ‘स्' स्यात् / पयस्काम्यति / रोरिति किम्? अहःकाम्यति // 7 // नामिनस्तयोः षः / 2 / 38 // तयोः प्रत्ययस्थे कखपफि, रोरेव च काम्ये नामिनः परस्य रस्य 'ष' स्यात् / सर्पिष्पाशम्, धनुष्कल्पम्, धानुष्कः, सर्पिष्काम्यति / नामिन इति किम् ? अयस्कल्पम् / रोः काम्य इत्येव- गी५ काम्यति // 8 // निर्बहिराविष्प्रादुश्चतुराम् / 2 / 3 / 9 // . निरादीनां रस्य कखपफि 'ष' स्यात् / निष्कृतम्, दुष्कृतम्, बहिष्पीतम् आविष्कृतम्, प्रादुष्कृतम्, चतुष्पात्रम् // 9 // सुचो वा / 2 / 3 / 10 // सुजन्तस्थस्य रस्य कखपफि 'ष् वा' स्यात् / द्विष्करोति, द्वि 4 करोति, द्विःकरोति / चतुष्फलति, चतु ( फलति, चतुःफलति / कख़पफीति किम् ! द्विश्चरति // 10 // वेसुसोऽपेक्षायाम् / 2 / 311 //