________________ 77 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् गुरौ-गौरवार्हे वर्तमानस्य द्वावेकश्चार्थो ‘बहुवद् वा' स्यात् / युवां गुरू, यूयं गुरवः / एष मे पिता, एते मे पितरः // 124 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ द्वितीयस्याध्यायस्य द्वितीयपादः समाप्तः // 2 // 2 // मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् / अधुना मूलराजस्तु, चित्रं लोकेषु गीयते // 6 // ----xox -- (तृतीयः पादः) नमस-पुरसो गतेः क-ख-प-फि रः सः / 2 / 3 / 1 / गतिसंज्ञयोर्नमस्-पुरसोः क-ख-प-फि 'रस्य सः' स्यात् / नमस्कृत्य, पुरस्कृत्य / गतेरिति किम् ? नमः कृत्वा, तिम्रः पुरः करोति // 1 // तिरसो वा / 2 / 3 / 2 // गतेस्तिरसो रस्य कखपफि ‘स् वा' स्यात् / तिरस्कृत्य, तिरःकृत्य / गतेरित्येव- तिरः कृत्वा काष्ठं गतः // 2 // . - पुसः / 2 / 3 // 3 // पुम्सः सम्बन्धिनो रस्य कखपफि 'स्' स्यात् / पुंस्कोकिलः, पुंस्खातः, पुंस्पाकः; पुंस्फलम् // 3 // शिरोऽधसः पदे समासैक्ये / 2 / 3 / 4 // अनयो रेफस्य पदशब्दे परे ‘स्' स्यात् समासैक्ये / शिरस्पदम्, अधस्पदम् / समासेति किम् ? शिरः पदम् / ऐक्य इति किम् ? परमशिरःपदम् // 4 // अतः कृ कमि-कंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य / 2 / 3 / 5 //