________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 75 तृतीयाऽल्पीयसः / 2 / 2 / 112 // अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिन-'स्तृतीया' स्यात् / अधिका खारी द्रोणेन // 112 // पृथग-नाना पञ्चमी च / 2 / 2 / 113 // आभ्यां युक्तात् ‘पञ्चमी तृतीया च' स्यात् / पृथग् मैत्रात् मैत्रेण वा / नाना चैत्राच्चैत्रेण वा // 113 // . ऋते द्वितीया च / 2 / 2 / 114 // ऋतेशब्देन युक्ताद् द्वितीया पञ्चमी च'. स्यात् / ऋते धर्म धर्माद् वा कुतः सुखम् // 114 // .. विना. ते तृतीया च / 2 / 2 / 115 // विनाशब्देन युक्तात् ते– 'द्वितीयापञ्चम्यौ तृतीया च' स्यात् / विना वातं वाताद् वातेन वा // 115 // _ तुल्याङ्कृस्तृतीया-षष्ठ्यौ / 2 / 2 / 116 // तुल्यार्थैर्युक्तात् 'तृतीया-षष्ठ्यौ स्याताम् / मात्रा मातुर्वा तुल्यः समो वा // 116 // . द्वितीया-षष्ट्यावेनेनाऽनञ्चेः / 2 / 2 / 117 // एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ' स्याताम्, न चेत् सोऽञ्चेः परः स्यात् / पूर्वेण ग्रामं ग्रामस्य वा / अनञ्चेरिति किम् ? प्राग् ग्रामात् // 117 // हेत्वर्थस्तृतीयाद्याः / 2 / 2 / 118 // हेतुर्निमित्तं तद्वाचिभिर्युक्तात् 'तृतीयाऽऽद्याः' स्युः / धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति / एवं निमित्तादिभिरपि // 11 //