________________ 72 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि 'षष्ठी न' स्यात् / ग्रामं गमी आगामी वा, शतं दायी / एष्यदृणेति किम् ? साधु दायी वित्तस्य // 14 // सप्तम्यधिकरणे / 2 / 2 / 95 // अधिकरणे एक-द्वि-बही यथासंख्यं ङ्योस् सुबूपा ‘सप्तमी' स्यात् / कटे आस्ते, दिवि देवाः, तिलेषु तैलम् // 15 // नवा सुजथैः काले / 2 / 2 / 96 // सुचोऽर्थो वारो येषां तप्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् “सप्तमी वा' स्यात् / द्विरनि अह्नो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते / काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते // 16 // कुशला-ऽऽयुक्तेनाऽऽसेवायाम् / 2 / 2 / 97 // आभ्यां युक्तादाधारवाचिनः ‘सप्तमी वा' स्यात्, आसेवायां तात्पर्ये / कुशलो विद्यायां विद्याया वा, आयुक्तस्तपसि तपसो वा / आसेवायामिति किम् ? कुशलश्चित्रे, न तु करोति; आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः // 97 // स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः / 2 / 2 / 98 // / एभिर्युक्तात् ‘सप्तमी वा' स्यात् / गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा // 9 // व्याप्ये क्तेनः / 2 / 2 / 99 // क्ताद् य इन् तदन्तस्य व्याप्ये 'सप्तमी' नित्यं स्यात् / अधीतमनेन- अधीती व्याकरणे, इष्टी यज्ञे / क्तेनेति किम् ? कृतपूर्वी कटम् // 99 / / तद्युक्ते हेतौ / 2 / 2 / 100 // . तेन व्याप्येन युक्ते हेतौ वर्तमानात् 'सप्तमी' स्यात् / “चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् //