________________ 70 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एतत्प्रत्ययान्तैर्युक्तात् 'षष्ठी' स्यात् / उपरि उपरिष्टात् परस्तातू पुरस्तात् पुरः दक्षिणतः उत्तराद् वा ग्रामस्य ||82 // कर्मणि कृतः / 2 / 2 / 83 // कृदन्तस्य कर्मणि 'षष्ठी' स्यात् / अपां स्रष्टा, गवां दोहः / कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता / कृत इति किम् ? भुक्तपूर्वी ओदनम् // 83 // द्विषो वाऽतृशः / 2 / 2 / 84 // अतृशन्तस्य द्विषः कर्मणि 'षष्ठी वा' स्यात् / चौरस्य चौरं वा द्विषन् // 84 // , वैकत्र द्वयोः / 2 / 2 / 85 // द्विकर्मकेषु धातुषु कृप्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन् 'षष्ठी वा' स्याद् / अन्यत्र पूर्वेण नित्यमेव / अजाया नेता स्रुघ्नं स॒जस्य वा / अथवा अजामजाया वा नेता मुनस्य // 85 // . कर्तरि / 2 / 286 // कृदन्तस्य धातोः कर्तरि 'षष्ठी' स्यात् / भवत आसिका / कर्तसति किम् ? गृहे शायिका // 86 // दिहतोरस्त्यणकस्य वा / 2 / 2 / 87 // स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः- कर्तृकर्मषष्ठ्योर्हेतोः कृतः कर्तरि 'षष्ठी वा' स्यात् / विचित्रा सूत्राणां कृतिराचार्यस्याऽऽचार्येण वा / द्विहेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः / अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्, भेदिका चैत्रस्य काष्ठानाम् // 8 // कृत्यस्य वा / 22 / 88 // कृत्यस्य कर्तरि 'षष्ठी वा' स्यात् / त्वया तव वा कृत्यः कटः // 88 //