________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 65 संप्रदाने वर्तमानादेक-द्वि-बही यथासंख्यं -भ्याम्-भ्यस्लक्षणा 'चतुर्थी' स्यात् / द्विजाय गां दत्ते, पत्ये शेते // 53 // तादर्थे / 2 / 2 / 54 // तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये 'चतुर्थी' स्यात् / यूपाय दारु, रन्धनाय स्थाली // 54 // रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमर्णेषु / 2 / 2 / 55 // रुच्यथैः कृप्यर्थैर्धारिणा च योगे यथासंख्यं प्रेय-विकारोत्तमर्णवृत्ते-'श्चतुर्थी' स्यात् / मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति / प्रत्याङः श्रुवार्थिनि / 2 / 2 / 56 // प्रत्याभ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्तमानाच्चतुर्थी स्यात् / द्विजाय गां प्रतिशृणोति, आशृणोति वा // 56 // . प्रत्यनोगुणाऽऽख्यातरि / 2 / 2 / 57 // प्रत्यनुभ्यां परेण गृणा योगे ‘आख्यातवृत्तेश्चतुर्थी' स्यात् / गुरवे प्रतिगृणाति अनुगृणाति वा // 57 // __.. यद्वीक्ष्ये राधीक्षी / 2 / 2158 // वीक्ष्यम्-विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि, यस्य वीक्ष्ये राधीक्षी वर्तेते तवृत्तेश्चतुर्थी स्यात् / मैत्राय राध्यति ईक्षते वा, ईक्षितव्यं परस्त्रीभ्यः / वीक्ष्य इति किम् ? मैत्रमीक्षते // 58 // उत्पातेन ज्ञाप्ये / 2 / 2 / 59 // उत्पात आकस्मिकं निमित्तम्, तेन 'ज्ञाप्ये वर्तमानाच्चतुर्थी' स्यात् / वाताय कपिला विद्युदातपायातिलोहिनी / पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् // 1 //