________________ 64 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तेनाऽक्ष्णा दीर्घ इति न स्यात् // 46 // ... कृताऽऽयैः / 2 / 2 / 47 // कृताऽऽद्यैर्निषेधार्थैर्युक्तात् 'तृतीया' स्यात् / कृतं तेन, किं गतेन // 47 // काले भान्नवाऽऽधारे / 2 / 2 // 48 // कालवृत्तेर्नक्षत्रार्थादाधारे 'तृतीया वा' स्यात् / पुष्येण पुष्ये वा पायसमश्नीयात् / काल इति किम् ? पुष्येऽर्कः / भादिति किम् ? तिलपुष्पेषु यक्षीरम् / आधार इति किम् ? अद्य पुष्यं विद्धि // 48 // प्रसितोत्सुकाऽवबद्धैः / / 2 / 2 / 49 // एतैर्युक्तादाधारवृत्ते-‘स्तृतीया वा' स्यात् / केशैः केशुषु वा प्रसितः; गृहेण गृहे वा उत्सुकः; केशैः केशेषु वाऽवबद्धः // 49 // व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् / 2 / 2 / 50 // व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायाम् 'तृतीया वा' स्यात् / द्विद्रोणेन, द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति; पञ्चकेन, पञ्चकं पञ्चकं वा पशून् क्रीणाति // 50 // समो ज्ञोऽस्मृतौ वा / 2 / 2 / 51 // अस्मृत्यर्थस्य संजानातेर्यव्याप्यं तवृत्ते-'स्तृतीया वा' स्यात् / मात्रा मातरं वा संजानीते / अस्मृताविति किम् ? मातरं संजानाति // 51 // दामः संप्रदानेऽधर्म्य आत्मने च / 2 / 2 / 52 // संपूर्वस्य दामः संप्रदानेऽधर्म्य वर्तमानात् 'तृतीया' स्यात्, तत्सन्नियोगे च दाम आत्मनेपदम् / दास्या संप्रयच्छते कामुकः / अधर्म्य इति किम् ? पल्यै संप्रयच्छति // 52 // चतुर्थी / 2 / 2 / 53 // .