________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 63 काला-ऽध्वनोाप्तौ / 2 / 2 / 42 // व्याप्तिरत्यन्तसंयोगः, व्याप्ती द्योत्यायां कालाध्ववाचिभ्याम् 'द्वितीया' स्यात् / मासं गुडधानाः, कल्याणी, अधीते वा / क्रोशं गिरिः, कुटिला नदी, अधीते वा / व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधानाः / क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी // 42 // सिद्धौ तृतीया / 2 / 2 / 43 // सिद्धौ-फलनिष्पत्ती द्योत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा 'तृतीया' यथासंख्यमेक-द्वि-बही स्यात् / मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् / क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् / सिद्धाविति किम् ? मासमधीत आचारो नानेन गृहीतः // 43 // . हेतु-कर्तृ-करणेत्थम्भूतलक्षणे / 2 / 2 / 44 // फलसाधनयोग्यो हेतुः, कंचित्प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणम् ‘हेत्वादिवृत्तेर्नाम्नस्तृतीया' स्यात् / धनेन कुलम्, चैत्रेण कृतम्, दात्रेण लुनाति, अपि त्वं कमण्डलुना छात्रमद्राक्षीः ? // 44 // सहार्थे / 2 / 2 / 45 // सहार्थे -तुल्ययोगे विद्यमानतायां च गम्यमाने 'नाम्नस्तृतीया' स्यात् / पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा / एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भयम् / सहैव दशभिः पुत्रै, भारं वहति गर्दभी // 1 // // 45 // . यभेदैस्तद्वदाख्या / 2 / 2 / 46 // यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याख्या - निर्देशः स्यात् तद्वाचिन'स्तृतीया'. स्यात् / अक्ष्णा काणः, पादेन खञ्जः, प्रकृत्या दर्शनीयः / तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य / आख्येति प्रसिद्धिपरिग्रहार्थम्,