________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लघुवृत्ती द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः // 21 // प्रावृड्जातेति हे भूपा ! मा स्म त्यजत काननम् / हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः // 5 // ---------- xox --------- (द्वितीयः पादः) क्रियाहेतुः कारकम् / 2 / 2 / 1 // क्रियाया निमित्तं कर्नादि 'कारकम्' स्यात् / 'करोतीति कारकम्' इति / अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न स्यात् // 1 // स्वतन्त्रः कर्ता / 2 / 2 / 2 // क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स 'कर्ता' स्यात् / मैत्रेण कृतः // 2 // कर्तुाप्यं कर्म // 2 // 23 // कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं 'व्याप्यं कर्म च' स्यात् / तत् त्रेधा - निर्व] विकार्यं प्राप्यञ्च / कटं करोति, काष्ठं दहति, ग्राम याति // 3 // वाऽकर्मणामणिकर्ता णौ / 2 / 2 / 4 // अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्ता स णिगि सति 'कर्म वा' स्यात् / पचति चैत्रः, पाचयति चैत्रं चत्रेण वा // 4 // गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याऽकर्मणामनी खाद्यदि-वा-शब्दाय-क्रन्दाम् / 2 / 2 / 5 // गतिर्देशान्तरप्राप्तिः, शब्दः कर्म- क्रिया व्याप्यञ्च येषां ते शब्दकर्माणः, नित्यं न विद्यते कर्म येषां ते नित्याकर्माणः, गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां