________________ 52 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रात् सः / 2 / 1190 // पदस्य संयोगान्तस्य यो रस्ततः परस्य ‘सस्यैव लुक्' स्यात् / चिकीः, कटचिकीः / स एवेति किम् ? ऊ, न्यमा // 90 // . नाम्नो नोऽननः / 2 / 1 / 91 // पदान्ते नाम्नो 'नस्य लुक्' स्यात्, स चेदह्नो न स्यात् / राजा, राजपुरुषः / अनह्न इति किम् ? अहरेति // 91 / / नाऽऽमन्त्र्ये / 2 / 1192 // आमन्त्र्यार्थस्य नाम्नो 'नस्य लुक् न' स्यात् / हे राजन् ! // 92 // कीबे वा / 2 / 1193 // आमन्त्र्यार्थस्य नाम्नः कीबे ‘नस्य लुग्वा' स्यात् / हे दाम !, हे दामन् ! // 93 / / ___मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः / 2 / 1194 // मावर्णी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य 'मतोर्मो वः' स्यात् / किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहर्वान्, भास्वान्, मरुत्वान् // 14 // नाम्नि / 2 / 1195 // संज्ञायाम् ‘मतोर्मो वः' स्यात् / अहीवती मुनीवती नद्यौ // 15 // चर्मण्वत्यष्ठीवच्चक्रीवत्-कक्षीवद्-रुमण्वत् / 2 / 1 / 96 // एते मत्वन्ताः ‘संज्ञायां निपात्यन्ते' / चर्मण्वती नाम नदी, अष्ठीवान् जानुः, चक्रीवान् खरः, कक्षीवान् ऋषिः, रुमण्वान् गिरिः // 96 // उदन्वानब्धौ च / 2 / 197 // अब्धौ- जलाधारे नाम्नि च मतौ 'उदन्वान् निपात्यते' / उदन्वान् घटः, उदन्वान् समुद्रः, ऋषिः, आश्रमश्च // 97 //