________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 51 एषां हो धुटि प्रत्यये पदान्ते च 'घ' वा स्यात् / मोग्धा, मोढा; उन्मुक्, उन्मुट्, / द्रोग्धा, द्रोढा; मित्रध्रुक्, मित्रध्रुट् / स्नोग्धा, स्नोढा; उत्स्नुक्, उत्स्नुट् / स्नग्धा, स्नेढा; चेलस्निक्, चेलस्निट् // 84 // नहाहोर्ध-तौ / 2 / 185 // नहेबूस्थानाऽऽहश्च धातो) धुटि प्रत्यये पदान्ते च यथासंख्यम् ‘ध-तौ' स्याताम् / नद्धा, उपानद्भ्याम्, आत्थ // 85 // च-जः क-गम / 2 / 1186 // धुटि प्रत्यये पदान्ते च च-जोः ‘क-गौ' स्याताम् / वक्ता, वाक्, त्यक्ता, अर्द्धभाक् // 86 // यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रस्व-पब्रिाजः शः षः / 2 / 187 // यजादीनां धातूनां च-जोः शस्य च धुटि प्रत्यये पदान्ते च ‘षः' स्यात् / यष्टा, देवेट; स्रष्टा, तीर्थसृट; मार्टा, कंसपरिमृट; राष्टिः, सम्राट् भ्राष्टिः, विभ्राट्; प्रथा, धानाभृट् व्रष्टा, मूलवृद; परिवाद; लेष्टा, प्रष्टा, शब्दप्राट् / यजादिसाहचयच्छिोऽपि धातोरेव स्यात्, इह मा भूत्- निज्भ्याम् / चज इत्येव- वृक्षवृश्चमाचष्टे- वृक्षव् // 87 // . संयोगस्यादौ स्कोर्लुक् / 2 / 188 // धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः ‘स्को क्' स्यात् / लग्नः, साधुलक्; वृक्णः, मूलवृदः तष्टः, काष्ठतट् // 8 // पदस्य / 2 / 1189 // पदस्य 'संयोगान्तस्य लुक्' स्यात / पुमान्, पुंभिः, महान् / पदस्येति किम् ? स्कन्वा // 89 //