________________ 47 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वस्वी / स्यादाविति किम् ? लुलुवुः // 57 / / क्विवृत्तेरसुधियस्तौ / 2 / 1158 // क्विबन्तेनैव या वृत्तिः- समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ-'य् व्' इत्येतौ स्याताम् / उन्यौ, ग्रामण्यौ, सुल्वः, खलप्वः / क्विबिति किम् ? परमौ नियौ- परमनियौ / वृत्तेरिति किम् ? नियौ कुलस्य / असुधिय इति किम्- सुधियः // 58 // दृन-पुन-वर्षा-कारैर्भुवः / 2 / 1159 // दृनादिभिः सह या क्विब्बृत्तिस्तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादौ स्यादौ परे 'वः' स्यात् / दृन्भ्वौ, पुनर्वी, वर्षाभ्वः, कारभ्वः / दृनादिभिरिति किम् ? प्रतिभुवौ // 59 // ण-षमसत्परे स्यादिविधौ च / 2 / 1 / 60 // इतः सूत्रादारभ्य यत्परं कार्यं विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये ‘णत्वं षत्वं चाऽसद्-' असिद्धं स्यात्, एतत्सूत्रनिर्दिष्टयोश्च ण-षयोः परे थे णोऽसन् / पूष्णः, तक्ष्णः, पिपठीः, अर्वाणौ, सीषि / असत्पर इत्यधिकारो "रात्सः" (2 / 1 / 90) इति, यावत् / स्यादिविधौ चेति तु “नोादिभ्यः” (2 / 1 / 99) इति // 60 // क्तादेशोऽषि / 2 / 161 // केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिंश्च स्यादिविधावसन् स्यात् / क्षामिमान्, लून्युः / अषीति किम् ? वृक्णः // 61 // ष-ढोः कस्सि / 2 / 1162 // से परे 'ष-ढोः कः' स्यात् / पेक्ष्यति, लेक्ष्यति // 62 // . वादे मिनो दीर्घो ऊर्व्यञने / 2 / 1 / 63 //