________________ 44 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् काभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् / इमकेषु अयो एषु / “अनग्" इति वक्ष्यमाणादिह साक एव विधिः // 35 // अनन् / 2 / 1136 // त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अः' स्यात् / आभ्याम्, आभिः, एषु, आसु / अनगिति किम् ? इमकाभ्याम् / त्यदामित्येव- अतीदम्भ्याम् // 36 // ___टौस्यनः / 2 / 1 // 37 // त्यदां टायामोसि च परे 'ऽनक इदमोऽनः स्यात् / अनेन, अनया, अनयोः, अनयोः / त्यदामित्येव- प्रियेदमा / अनक, इत्येव- इमकेन // 37 / / अयमियम् पुंस्त्रियोः सौ / 2 / 1138 // त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यम् 'अयमियमी' स्याताम् / अयं ना | इयं स्त्री / त्यदामित्येव- अतीदं ना स्त्री वा // 38 // दो मः स्यादौ 1211139 // त्यदां स्यादौ परे 'इदमो दो मः' स्यात् / इमौ, परमेमी, इमकाभ्याम् / त्यदामित्येव- प्रियेदमौ // 39 // किमः कस्तसादौ च / 2 / 1 // 40 // त्यदां स्यादौ तसादौ च प्रत्यये परे 'किमः कः' स्यात् / कः, साकोऽपि कः। कदा, कर्हि / तसादी चेति किम् ? किन्तराम् / त्यदामित्येव- प्रियकिमी / / 4 / / आढेरः / 2 / 1141 // द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे ‘अः' स्यात् / स्यः, त्यौ, द्वौ ततः, तदा / त्यदामित्येव- अतितदौ // 41 // तः सौ सः / 2 / 1142 // . आद्वेस्त्यदां सौ परे 'तः सः' स्यात् / स्यः, स्या, सः, सा, एषा / त्यदामित्येव