________________ 38 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अपोऽझे / 2 / 1 // 4 // भादौ स्यादौ परे 'अपोऽद्' स्यात् / अद्भिः, स्वद्भ्याम् / भ इति किम् ? अप्सु // 4 // . आ रायो व्याने / 2 / 15 // व्यञ्जनादौ स्यादौ परे 'रैशब्दस्य आः' स्यात् / राः, रासु; अतिराभ्याम् कुलाभ्याम् / व्यञ्जन इति किम् ? रायः // 5 // युष्मदस्मदोः / 2 / 1 / 6 // व्यञ्जनादौ स्यादौ परे 'युष्मदस्मदोराः' स्यात् / त्वाम्, माम्; अतित्वाम्, अतिमाम्; युष्मासु, अस्मासु // 6 // ____टाइयोसि यः / 2 / 17 // टाङ्योस्सु परेषु 'युष्मदस्मदोर्यः' स्यात् / त्वया, मया; अतियुवया, अत्यावया; त्वयि, मयि; युवयोः, आवयोः / टाङ्योसीति किम् ? त्वत्, मत् // 7 // शेषे लुक् / 2 / 18 // यस्मिन्नायौ कृतौ ततोऽन्यः शेषः, तस्मिन् स्यादौ परे 'युष्मदस्मदोर्लुक्' स्यात् / युष्मभ्यम्, अस्मभ्यम्, अतित्वत्, अतिमत् / शेष इति किम् ? त्वयि, मयि // 8 // मोर्वा / 2 / 1 / 9 // शेषे स्यादौ परे 'युष्मदस्मदोर्मोलुंग वा' स्यात् / युवाम् युष्मान् वा आवाम् अस्मान् वाऽऽचक्षाणेभ्यो (णिचि विपि च लुकि च)- युष्मभ्यम्, युषभ्यम्; अस्मभ्यम्, असभ्यम् / / 9 // मन्तस्य युवाऽऽवौ द्वयोः / 2 / 110 // व्यर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यम् 'युव-आव' इत्येतौ स्याताम् / युवाम्, आवाम्; अतियुवाम्, अत्यावाम; अतियुवासु, अ