________________ 30 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नित्यं दिद्-दै-दाम-दाम-दामादेशा येभ्यस्तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सह 'हस्वः स्यात् / हे स्त्रि !; हे लक्ष्मि !, हे श्वश्रु!, हे वधु !, हे अम्ब !, हे अक्क ! / नित्यदिदिति किम् ? हे हूहूः ! / द्विस्वरेति किम् ? हे अम्बाडे ! / आप इत्येव- हे मातः ! // 43 // __ अदेतः स्यमोलुक् / 114 // 44 // अदन्ताद् एदन्ताच्च आमन्त्र्यवृत्तेः परस्य सेरमश्च 'लुक्' स्यात् / हे देव !, हे उपकुम्भ ! हे अतिहे ! // 44 // दीर्घयाब्-व्यञ्जनात् सेः / / 4 / 45 // दीर्घझ्याबन्ताभ्यां व्यञ्जनाच परस्य 'सेल' स्यात् / नदी / माला / राजा / दीर्घति किम् ? निष्कौशाम्बिः, अतिखटः // 45 // ' समानादमोऽतः / 1 / 4 / 46 // समानात् परस्याऽमोऽस्य “लुक्' स्यात् / देवम्, मालाम्, मुनिम्, नदीम्, साधुम्, वधूम् // 46 // दीर्घो नाम्यतिस-चतसृ-षः / / 4 / 47 // तिसृ-चतसृ-ष-रान्तवर्जस्य समानस्य नामि परे “दीर्घः' स्यात् / वनानाम्, मुनीनाम्, साधूनाम्, पितॄणाम् / अतिसृचतसृष इति किम् ? तिसृणाम्, चतसृणाम्, षण्णाम्, चतुर्णाम् // 47 // नुर्वा 11 / 4 / 48 // नुः समानस्य नामि परे 'दीर्घो वा' स्यात् / नृणाम्, नृणाम् // 48 // शसोऽता सश्च नः पुंसि / 1 / 4 / 49 // शसोऽता सह पूर्वसमानस्य 'दीर्घः' स्यात्, तत्सन्नियोगे च पुंसि शसः सो नः / देवान्, मुनीन्, वातप्रमीन्, साधून, हूहून्, पितॄन् / पुंसीति किम् ? शालाः // 49 //