________________ 27 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्त्रये, साधवे, अतिस्त्रेः साधोरागतं स्वं वा / अदितीति किम् ? बुद्ध्याः , धेन्वाः / स्यादावित्येव- शुची स्त्री // 23 // टः पुंसि ना / 1 / 4 / 24 // इदुदन्तात् परस्याः 'पुंविषयायाष्टाया ना' स्यात् / अतिस्त्रिणा, अमुना / पुंसीति किम् ? बुद्ध्या // 24 // डिौँ / 1 / 4 / 25 // इदुदन्तात् परो ‘डिौंः ' स्यात् / मुनौ, धेनौ / अदिदित्येव- बुद्ध्याम् // 25 // केवलसखिपतेरौः / 114 // 26 // केवलसखिपतिभ्यामिदन्ताभ्यां परो 'ङिरौः' स्यात् / सख्यौ, पत्यौ / इत इत्येव- सखायमिच्छति पतिमिच्छति- सख्यि, पत्यि / केवलेति किम् ? प्रियसखौ, नरपतौ // 26 // न ना डिदेत् / 114 // 27 // केवलसखिपतेर्यष्टाया ना, ङिति परे एचोक्तः, स न स्यात् / सख्या, पत्या, सख्ये, पत्ये, सख्युः, पत्युः आगतं स्वं वा / सख्यौ, पत्यौ / ङितीति किम् ? पतयः // 27 // स्त्रिया ङितां वा दै-दाम-दाम-दांम् / 1 / 4 / 28 // स्त्रीलिङ्गादिदुदन्तात् परेषां ङिताम्- -ङसि-ङस्-ङीनां यथासंख्यम् दै-दास्दास्-दामो वा' स्युः / बुद्ध्यै, बुद्धये; बुद्ध्याः , बुद्धेः आगतं स्वं वा; बु द्ध्याम्, बुद्धौ / धेन्वै, धेनवे; धेन्वाः, धेनोः; धेन्वाम् धेनौ / प्रियबुद्ध्यै, प्रियबुद्धये पुंसे स्त्रियै वा // 28 // . स्त्रीदूतः / 1 / 4 / 29 // नित्यं स्त्रीलिङ्गादीदूदन्ताच्च परेषां स्यादेर्डितां यथासंख्यम् 'दै-दाम-दामदामः' स्युः / नद्यै, नद्याः, नद्याः, नद्याम् / कुर्वै, कुर्वाः, कुर्वाः, कुर्वाम् /