________________ / 304 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् * बहुलमेतनिदर्शनम् / वृत युजादिः परस्मैभाषाः / // इत्याचार्यहेमचन्द्रानुस्मृता चुरादयो णितो धातवः // * यदेतद् भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्शनत्वेन ज्ञेयम् / तेनाऽत्राऽपठिता अपि कविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राथुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः / वर्धते हि धातुगणः- . (क्लविप्रभृतयो लौकिका धातवः). | 1994 वेङ् धौर्ये पूर्वभावे स्वप्ने च / 1982 कवि विच्छायीभवने / 1995 लाङ् वेङ्वत् / 1983 क्षीच् क्षये / 1996 मन्तु रोष-वैमनस्ययोः / 1984 मृगच् अन्वेषणे / 1997' वल्गु माधुर्य-पूजयोः / (स्तम्भूप्रभृतयः सौत्रा धातवः ) 1998 असु मानसोपतापे / 1985 स्तम्भू . 1986 स्तम्भू (अत्र असू असूग इत्येके / अन्ये तु 1987 स्कम्भू 1988 स्कुम्भू असूङ् दोषाविष्कृतौ रोगे चेत्याहुः / ) रोधनार्थाः / / 1999 वेट् 2000 लाट् वेड्वत् / 1989 कगे क्रियासामान्यार्थो (लाट् जीवने इत्येके / वेट्लाट् ऽयमित्येके / अनेकार्थो- | इत्यन्ये / ) ऽयमित्यन्ये / (सौत्रः) 2001 लिट् अल्पार्थे कुत्सायाश्च / 1990 जुं गतौ / (सौत्रः) 2002 लोट् दीप्तौ / 1991 कण्डूग् गात्रविघर्षणे / (लेट् लोट् धौर्ये पूर्वभावे स्वप्ने 1992 महीङ् वृद्धौ पूजायाञ्च / | चेत्येके / लेला दीप्ताविति केचित् ) 1993 हणीङ् रोष-लज्जयोः / | 2003 उरस् ऐश्वर्ये /