________________ 285 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / 1116 ईशिक् ऐश्वर्ये / 1135 क्रंक् गतौ / 1117 वसिक् आच्छादने / // इति परस्मैभाषाः // 1118 आङः शासूकि इच्छायाम् / 1119 आसिक् उपवेशने / 1136 ओहां गतौ / 1120 कसुकि गति-शातनयोः / / 1137 मांङ् मान-शब्दयोः / 1121 णिसुकि चुम्बने / // इति आत्मनेभाषाः // 1122 चक्षिक् व्यक्तायां वाचि / // इति आत्मनेभाषाः // 1138 डुदांग्क् दाने / 1139 डुधांगक् धारणे च / 1123 ऊर्गुग्क् आच्छादने / 1140 टुडु,ग्क् पोषणे च / 1124 ष्टुंगक् स्तुती / 1141 णिजॅकी शौचे च / 1125 बॅग व्यक्तायां वाचि / 1142 विजूंकी पृथग्भावे / 126 द्विषींक् अप्रीतौ / . 1143 विष्लंकी व्याप्तौ / 1127 दुहीक क्षरणे / ___ // इति उभयतोभाषाः // }128 दिहींक लेपे / वृतहादयः 1129 लिहीक् आस्वादने / इति अदादयः कितो धातवः // // इति उभयतोभाषाः // 1144 दिवूच क्रीडा-जयेच्छा११३० हुंक् दाना-ऽदनयोः / पणि-द्युति-स्तुति-गतिषु / 1131 ओहांक् त्यागे / 1145 जूष् 1146 अष्च् 1132 जिभीक भये / जरसि / 1133 ह्रींक लज्जायाम् / | 1147 शोंच तक्षणे / 1134 पृक् पालन-पूरणयोः / | 1148 दों 1149 छोंच् छेदने /