________________ - 284 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् . [ प्रकथने इत्यन्ये ] 1095 शासूक् अनुशिष्टौ / 1072 प्रांक पूरणे / 1096 वचंक् भाषणे / 1073 मांक माने / 1097 मृजौक् शुद्धौ / 1074 इंक स्मरणे / 1098 सस्तुक् स्वप्ने / 1075 इंण्क् गतौ / 1099 विदक् ज्ञाने / 1076 वींक प्रजन-कान्त्यसन- 1100 हनंक हिंसा-गत्योः / . खादने च / 1101 वशक् कान्तौ / / 1077 छुक् अभिगमे / .. | 1102 असक् भुवि / 1078 कुंक् प्रसवैश्वर्ययोः / 1103 षसक् स्वप्ने / 1079 तुंक् वृत्ति-हिंसा-पूरणेषु / यङ्लुप् च / 1080 युक् मिश्रणे / |. // इति परस्मैभाषाः // 1081 णुक् स्तुतौ / 1082 क्ष्णुक् तेजने / 1083 स्नुक् प्रस्नवने / 1104 इंङ् अध्ययने / 1084 टुक्षु 1085 रु . 1105 शीङ्क स्वप्ने / 1086 कुंक् शब्दे / 1106 हजुङ् अपनयने / 1087 रुदृक् अश्रुविमोचने / 1107 फूडौक् प्राणिगर्भविमोचने 1088 जिष्वपंक् शये / 1108 पृचैङ् 1109 पृजुङ् 1089 अन 1090 श्वसक् 1110 पिजुकि संपर्चने / प्राणने / 1111 वृजैकि वर्जने / 1091 जक्षक् भक्ष-हसनयोः / 1112 णिजुकि शुद्धौ / 1092 दरिद्राक् दुर्गतौ / 1113 शिजुकि अव्यक्ते शब्दे / 1093 जागृक् निद्राक्षये / 1114 ईडिक् स्तुतौ / 1094 चकासृक् दीप्तौ / 1115 ईरिक गति-कम्पनयोः /