________________ 22 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पदान्तस्थस्य रस्य ख्यागि परे 'विसर्ग एव' स्यात् / कः ख्यातः / नमः ख्यात्रे // 54 // शिट्यघोषात् 113 // 55 // अघोषात् परे शिटि परतः पदान्तस्थस्य रस्य ‘विसर्ग एव' स्यात् / पुरुषः सरुकः, सर्पिः प्साति, वासः क्षौमम्, अद्भिः प्सातम् // 55 // व्यत्यये लुग वा // 1 // 3 // 56 // शिटः परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग वा' स्यात् / चक्षुश्च्योतति, चक्षुः श्च्योतति, यक्षुश्श्च्योतति // 56 // अरोः सुपि रः / 1 / 3157 // रोरन्यस्य रस्य सुपि परे ‘र एव' स्यात् / गीर्षु, धूर्षु / अरोरिति किम्? पयस्सु // 57 / / वाऽहर्पत्यादयः 113158 // अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः / अहर्पतिः, अहःपतिः, गीपतिः, गी:पतिः, प्रचेता राजन् !, प्रचेतो राजन् ! // 58|| शिट्यायस्य द्वितीयो वा 1113 / 59 // प्रथमस्य शिटि परे 'द्वितीयो वा' स्यात् / ख्वीरम्, क्षीरम् / अफ्सराः, अप्सराः // 59 // तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गौ 13 / 60 // तवर्गस्य श-चवर्गाभ्यां ष-टवर्गाभ्यां च योगे यथासंख्यम् 'चवर्ग-टव' स्याताम् / तच्शेते, भवाञ्शेते, तच्चारु, तज्जकारेण, पेष्टा, पूष्णः, तट्टकारः, तण्णकारेण, ईट्टे // 60 // सस्य श-षौ / 1 / 3 / 61 // . सस्य श्चवर्ग-ष्टवर्गाभ्यां योगे यथासंख्यम् 'श-षौ' स्याताम् / चवर्गेण-श्च्यो