________________ 280 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 883 श्रिग् सेवायाम् / सन्निकर्षयोः / 884 णींग प्रापणे / 907 मिदृग् 908 मेदृग् मेधा८८५ हँग हरणे / हिंसयोः / 886 भुंग भरणे / ... 909 मेधृग् सङ्गमे च / 887 धुंग धारणे। 910 शृधूगु 911 मृधूम् उन्दे / / 888 डुकंग करणे / | 912 बुधग् बोधने / 889 हिक्की अव्यक्ते शब्दे / 913. खनूग अवदारणे / . 890 अञ्चूग् गतौ च / .914 दानी अवखण्डने / / 891 डुयाग याञ्चायाम् / | 915 शानी तेजने / 892 डुपचीष् पाके / 916 शपी आक्रोशे / 893 राजृग् 894 टुभ्राजि दीप्तौ / 917 चायग् पूजा-निशामनयोः / 895 भजी सेवायाम् / 918 व्ययी गतौ / 896 रनी रागे / 919 अली भूषण-पर्याप्ति-वारणेषु / 897 रेट्टग परिभाषण-याचनयोः / | 920 धावून गति-शुद्ध्योः / 898 वेणूग् गति- ज्ञान-चिन्ता 921 चीवृग् झषीवत् / निशामन-वादित्र-ग्रहणेषु / 922 दाग दाने / 899 चतेग याचने / 923 झषी आदान- संवरणयोः / 900 प्रो¥ग पर्याप्तौ / 924 भेग भये / 901 मिश्रृग् मेधा-हिंसयोः / 925 भ्रषग चलने च / 902 मेग् सङ्गमे च / 926 पषी बाधन-स्पर्शनयोः / 903 चदेग् याचने / 927 लषी कान्तौ / 904 ऊबुन्दग निशामने / 928 चषी भक्षणे / 905 णिदृगु 906 णेदग कत्सा- | 929 छषी हिंसायाम् / 930 त्विषीं दीप्तौ / /