________________ .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 279 826 मेवृङ् 827 म्लेवृङ् सेवने / | 857 ईहि चेष्टायाम् / 828 रेघृङ् 829 पवि गतौ / | 858 अहुङ् 859 पिहि गतौ / 830 काशृङ् दीप्तौ / 860 गर्हि 861 गल्हि कुत्सने / 831 केशि विबाधने / 862 वर्हि 863 वल्हि प्राधान्ये / 832 भाषि च व्यक्तायां वाचि / / 864 बर्हि 865 बल्हि परि८३३ ईष गति-हिंसा-दर्शनेषु / / | भाषण-हिंसा-च्छादनेषु / 834 गेषङ् अन्विच्छायाम् / 866 वेहङ् 867 जेहङ् 835 येषङ् प्रयले। 868 वाहृङ् प्रयले / 836 जेषङ् 837 णेषङ् | 869 द्राहङ् निक्षेपे / 838 एङ् 839 द्वेषङ् गतौ / / 870. ऊहि तर्के / 840 रेपृङ् 841 हेपृङ् अव्यक्ते | 871 गाहौङ् विलोडने / शब्दे / / 872 ग्लहौङ् ग्रहणे / 842 पर्षि स्नेहने / 873 वहुङ् 874 महुङ् वृद्धौ / 843 घुषुङ् कान्तीकरणे / 875 दक्षि शैघ्ये च / 844 संसूङ् प्रमादे / 876 धुक्षि 877 धिक्षि सन्दी८४५ कासृङ् शब्दकुत्सायाम् / * पन-केशन-जीवनेषु / 846 भासि 847 टुभ्रासि / 878 वृक्षि वरणे / 848 टुभासृङ् दीप्तौ / 879 शिक्षि विद्योपादाने / 849 रासृङ् 850 णासृङ् शब्दे / | 880 भिक्षि याञ्चायाम् / 851 णसि कौटिल्ये / 881 दीक्षि मौण्ड्येज्योपनयन८५२ भ्यसि भये / / नियम-व्रतादेशेषु / 853 आङः शसुङ् इच्छायाम् / / 882 ईक्षि दर्शने / 854 ग्रसूङ् 855 ग्लसूङ् अदने / // इति आत्मनेभाषाः // 856 घसुङ् करणे /