________________ . : . . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // ॐ अर्ह नमः // कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-धातुपाठः / ar no xow gu a a a a a भू सत्तायाम् / 27 पां पाने / | 28 घ्रां गन्धोपादाने / | 29 ध्मां शब्दा-ऽग्निसंयोगयोः / / ष्ठां गतिनिवृत्तौ / म्नां अभ्यासे / दां दाने / 8 जिं 9 जिं अभिभवे / / | 34. 10 किं क्षये / 35 इं 12 दुं 13 छै 14 15 सुं गतौ / 16 धुं स्थैर्ये च / सुं प्रसवैश्वर्ययोः / 18 स्मूं चिन्तायाम् / 45. ___ गू 20 धुं सेचने / 47 21 औस्वृ शब्दोपतापयोः / ववरण / 23 ध्व॒ 24 बूं कौटिल्ये / 25 सुं गतौ / 26 प्रापणे च / तृ पवन- तरणयोः / टूधे पाने / दैव शोधने / ध्य चिन्तायाम् / ग्लैं हर्षक्षये / म्हें गात्रविनामे / धै न्यङ्गकरणे / 3 स्वप्ने / . तप्तौ / कैं 37 - 38 रै शब्दे / ष्ट्य 40 स्त्य सङ्घाते च / बैं खदने / झै 43 44 सैं क्षये। . 46 8 पाके / पैं . 48 ओवै शोषणे। ष्ण वेष्टने / फक्क नीचैर्गतौ / तक हसने / तकु कृच्छ्रजीवने / शुक गतौ / 22