________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 265 'आङः परस्य शास आसः क्वावेव इस्' स्यात् / आशीः / क्वावित्येवआशास्ते // 120 // वोः प्वव्यञ्जने लुक् / 4 / 4 / 121 // पौ यवर्जव्यञ्जनादौ च परे 'य्वोर्लुक्' स्यात् / क्नोपयति, स्मातम्, देदिवः, कण्डूः / य्वर्जनं किम् ? क्नूय्यते // 121 // .. कृतः कीर्तिः / 4 / 4 / 122 // 'कृतणः कीर्तिः' स्यात् / कीर्तयति // 122 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्ती चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तः // 4 // 4 // - दुर्योधनोर्वीपतिजैत्रबाहु- र्गृहीतचेदीशंकरोऽवतीर्णः / ' अनुग्रहीतुं पुनरिन्दुवंश, श्रीभीमदेवः किल भीम एव // 16 // // चतुर्थोऽध्यायः समाप्तः //