________________ 264 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्पृशादि-सृपो वा / 4 / 4 / 112 // स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये 'अदन्तो वा स्यात्, अकिति' / स्प्रष्टा, स्पर्टा; म्रष्टा, मी; क्रष्टा, कर्टा; त्रप्ता, ता; द्रप्ता, दर्ताः सप्ता, सप्तर्ता // 112 // .. . इस्वस्य तः पित्कृति / 4 / 4 / 113 // ह्रस्वान्तस्य धातोः पिति कृति 'त् अन्तः' स्यात् / जगत् / हूस्वस्येति किम् ? ग्रामणीः / कृतीति किम् ? अजुहवुः // 113 // अतो म आने / 4 / 4 / 114 // धातोर्विहिते आने ‘अतो मोऽन्तः' स्यात् / पचमानः / अत इति किम् ? शयानः // 114 // आसीनः / 4 / 4 / 115 // आस्तेः परस्य ‘आनस्यादेरीनिंपात्यते' / आसीनः, उदासीनः // 115 // __ ऋतां ङितीर् / 4 / 4 / 116 // ऋदन्तस्य धातोः क्ङिति प्रत्यये 'ऋत इर्' स्यात् / तीर्णम्, किरति // ओष्ठ्यादुर / 4 / 4 / 117 // धातोरोठ्यात् परस्य 'ऋतः क्ङित्युर् स्यात् / पूः, बुभूषति, वुवूर्षते // इसासः शासोऽङ्-व्यञ्जने / 4 / 4 / 118 // . 'शास्तेरासोऽङि क्ङिति व्यञ्जनादौ च परे इस्' स्यात् / अशिषत्, शिष्टः / अव्यञ्जन इति किम् ? शासति // 118 // क्वौ / 4 / 4 / 119 // 'शास आसः क्वी इस्' स्यात् / मित्रशीः // 119 // आङः / 4 / 4 / 120 // .