________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उपात् स्तुतौ / 4 / 4 / 105 // उपात् परस्य लभः स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायाम् 'न् अन्तः' स्यात् / उपलम्भ्या विद्या / स्तुताविति किम् ? उपलभ्या वार्ता // 105 // जि-ख्णमोर्वा / 4 / 4 / 106 // औ ख्णमि च लभः स्वरात् परो 'न् अन्तो वा' स्यात् / अलाभि, अलभि / लम्भलम्भम्, लाभलाभम् // 106 // उपसर्गात् खल्यञोश्च / 4 / 4 / 107 // उपसर्गाद् लभः स्वरात् परः खल्-घजोर्जि-ख्णमोश्च परयो- ‘न् अन्तः' स्यात् / दुष्प्रलम्भम्, प्रलम्भः, प्रालम्भि, प्रलम्भंप्रलम्भम् / उपसर्गादिति किम् ? लाभः // 107 / / सु-दुर्ध्यः / 4 / 4 / 108 // आभ्यां समस्त-व्यस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभः, स्वरात् परः खल्यञो-र्नोऽन्तः' स्यात् / अतिसुलम्भम्, अतिदुर्लम्भम्; अतिसुलम्भः, अतिदुर्लम्भः; अतिसुदुर्लम्भम्, अतिसुदुर्लम्भः / उपसर्गादित्येव-सुलभम् // नशो धुटि / 4 / 4 / 109 // नशेः स्वरात् परो धुडादी प्रत्यये 'न् अन्तः' स्यात् / नंष्टा / धुटीति किम् ? नशिता // 109 // _ मस्जेः सः / 4 / 4 / 110 // मस्जेः स्वरात् परस्य सस्य धुडादौ प्रत्यये 'न् अन्तः' स्यात् / मता // - अः सृजि-दृशोऽकिति / 4 / 4 / 111 // अनयोः स्वरात् परो धुडादौ प्रत्यये 'अदन्तः स्यात्, न तु किति' / स्रष्टा, द्रष्टुम् / अकितीति किम् ? सृष्टः // 111 //