________________ 262 श्रीसिद्भहेमचन्द्रशब्दानुशासनम् प्रात् तुम्पतेर्गवि / 4 / 4 / 97 // 'प्रात् तुम्पतेर्गवि कर्तरि स्सडादिः' स्यात् / प्रस्तुम्पति गौः / गवीति किम् ? प्रतुम्पति तरुः // 17 // उदितः स्वरानोऽन्तः / 4 / 4 / 98 // उदितो धातोः ‘स्वरात् परो न अन्तः' स्यात् / नन्दति, कुण्डा // 98 // मुचादि-तृफ-दृफ-गुफ-शुभोभः शे / 4 / 4 / 99 // एषां शे परे 'स्वरान्नोऽन्तः' स्यात् / मुञ्चति, पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति, उम्भति // 99 // जभः स्वरे / 4 / 4 / 100 // जभेः स्वरात् परः स्वरादौ प्रत्यये 'नोऽन्तः' स्यात् / जम्भः // 10 // रध इटि तु परोक्षायामेव / 4 / 4 / 101 // रधः स्वरात् परः स्वरादौ प्रत्यये 'नोऽन्तः स्यात्, इडादौ तु परोक्षायामेव' / रन्धः, ररन्धिव / परोक्षायामेवेति किम् ? रधिता // 101 // रभोऽपरोक्षा-शवि / 4 / 4 / 102 // रभेः स्वरात् परः परोक्षा-शव्वर्जे स्वरादी प्रत्यये 'न् अन्तः' स्यात् / आरम्भः / अपरोक्षाशवीति किम् ? आरेभे, आरभते // 102 // लभः / 4 / 4 / 103 // लभः स्वरात् परः परोक्षाशव्वर्जे स्वरादी प्रत्यये 'न् अन्तः' स्यात् / लम्भकः // 103 // आङो यि / 4 / 4104 // आङः परस्य लभः स्वरात् परो यादौ प्रत्यये 'न् अन्तः' स्यात् / आलमण्या गौः / यीति किम् ? आलब्धाः // 104 //