________________ - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 259 'अपात् परस्य चायेः क्तान्तस्य इडभावः, चिश्च निपात्यते वा' / अपचितः, अपचायितः // 77 // सृजि-दृशि-स्कृ-स्वराऽत्वतस्तृनित्याऽनिटस्थवः / 4 / 478 // सृजि-दृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्याऽनिटो विहितस्य ‘थव आदिरिट् वा न' स्यात् / सनष्ठ, ससर्जिथ; दद्रष्ठ, ददर्शिथ; सञ्चस्कर्थ, सञ्चस्करिथ; ययाथ, ययिथ; पपक्थ, पेचिथ / तृनित्यानिट इति किम् ? ररन्धिथ, शिश्रयिथ / विहितविशेषणं किम् ? चकर्षिथ // 78 // ऋतः / 4 / 479 // . ऋदन्तात् तृनित्यानिटो विहितस्य 'थव आदिरिट् न' स्यात् / जहर्थ / तृग्नित्यानिट इत्येव- सस्वरिथ // 79 // ऋ-वृ-व्ये-ऽद इट् / 4 / 4 / 80 // एभ्यः परस्य 'थव आदिरिट्' स्यात् / आरिथ, ववरिथ, संविव्ययिथ, आदिथ // 8 // स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः / 4 / 4 / 81 // स्कृगः नादिवर्जेभ्यश्च सर्वधातुभ्यः परस्याः 'परोक्षाया व्यञ्जनादेरादिरिट्' स्यात् / संचस्करिव, ददिव, चिच्यिवहे / स्क्रिति किम् ? चकृव / नादिवर्जनं किम् ? ससृव; ववृव, ववृवहे; बभर्थ, तुष्टोथ, दुद्रोथ, शुश्रोथ, सुस्रोथ // 81 // घसेकस्वराऽऽतः क्वसोः / 4 / 4 / 82 // घसेकस्वराद् . आदन्ताच्च धातोः परस्य 'क्वसोः परोक्षाया आदिरिट्' स्यात् / जक्षिवान्, आदिवान्, ययिवान् / परोक्षाया इत्येव- विद्वान् // 82 // गम-हन-विद्ल-विश-दृशो वा / 4 / 4 / 83 //