________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 253 धूग औदितश्च परस्य स्ताधशित 'आदिरिट् वा' स्यात् / धोता , धविता; रद्धा, रधिता // 38 // निष्कुषः / 4 / 4 / 39 // निष्पूर्वात् कुषः परस्य स्ताशित 'आदिरिट् वा' स्यात् / निष्कोष्टा, निष्कोषिता // 39 // क्तयोः / 4 / 4 / 40 // निष्कुषः परयोः ‘क्तयोरादिरिट् नित्यम्' स्यात् / निष्कुषितः, निष्कुषितवान् // 40 // जू-व्रश्चः क्त्वः // 4 // 4 // 41 // आभ्यां परस्य 'क्त्व आदिरिट्' स्यात् / जरीत्वा, व्रश्चित्वा // 41 // - ऊदितो वा // 4 // 4 // 42 // ऊदितः परस्य 'क्त्व आदिरिट् वा' स्यात् / दान्त्वा, दमित्वा // 42 // . क्षुध-वसस्तेषाम् / 4 / 4 / 43 // आभ्यां परेषां 'क्त-क्तवतु-क्त्वामादिरिट्' स्यात् / क्षुधितः, क्षुधितवान्, क्षुधित्वा; उषितः, उषितवान्, उषित्वा // 43 // लुभ्यश्चेर्विमोहाचें / 4 / 4 / 44 // आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषाम् ‘क्त-क्तवतु-क्त्वामादिरिट्' स्यात् / विलुभितः, विलुभितवान्, लुभित्वा; अञ्चितः, अञ्चितवान्, अश्चित्वा / विमोहार्च इति किम् ? लुब्धो जाल्मः, उदक्तं जलम् // 44 // : पू-विशिभ्यो नवा / 4 / 4 / 45 // पूछः विशिभ्यां च परेषाम् ‘क्त क्तवतु-क्त्वामादिरिड् वा' स्यात् / पूतः, पूतवान्, पूत्वा; पवितः, पवितवान्, पवित्वा / क्लिष्टः, क्लिष्टवान्, किट्वा;