________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ... समः स्सटि परे ‘सः' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य / संस्स्कर्ता, सँस्स्कर्ता / स्सटीति किम् ? संकृतिः // 12 // लुक् / / 3 / 13 // समः स्सटि परे लुक् स्यात् / सस्कर्ता // 13 // तौ मु-मो व्याने स्वौ // 1 // 3 // 14 // मोर्वागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव ‘स्वौ तौ अनुस्वाराऽनुनासिको' क्रमेण स्याताम् / चंक्रम्यते, चक्रम्यते / वंवम्यते, वव्वम्यते / त्वं करोषि, त्वङ्करोषि / कंवः, कव्वः // 14 // . म-न-य-व-लपरे हे 113 // 15 // म-न-य-व-लपरे हे, पदान्तस्थस्य मस्य ‘अनुस्वाराऽनुनासिकौ स्वौ' क्रमात स्याताम् / किं ालयति, किम्मलयति / किं हनुते, किन्नुते / किं ह्यः किम्यः / किं ह्वलयति, किदवलयति / किं ह्लादते, किल्लादते // 15 // सम्राट् / 1 / 3 / 16 // समो मस्य राजौ क्विंबन्ते ‘अनुस्वाराभावः' स्यात् / सम्राट्, सम्राजौ // 16 // -णोः क-टावन्तौ शिटि नवा 1113 / 17 // पदान्तस्थयोर्ड -णयोः शिटि परे यथासंख्यम् ‘क-टावन्तौ वा' स्याताम् / प्राक्छेते, प्राङ्क्शेते, प्राशेते / सुगण्ट्छेते, सुगण्टशेते, सुगणशेते // 17 // इनः सः त्सोऽश्चः / 1 / 3.18 // पदान्तस्थाभ्यां ड-नाभ्यां परस्य सस्य 'स' इति तादिः सो वा स्यात्, अश्चश्वाऽवयवश्चेत् सो न स्यात् / षड्त्सीदन्ति, षट्सीदन्ति / भवान्त्साधुः भवान्साधुः / अश्व इति किम् ? षट्श्च्योतन्ति, भवान्श्च्योतति // 18 //