________________ .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 211 श्रपेः प्रयोक्त्रैक्ये / 4 / 11101 // 'श्रातेः श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परे हविः-क्षीरयोः शृर्निपात्यते' / शृतं हविः क्षीरं वा चैत्रेण / हविःक्षीर इत्येव- श्रपिता यवागूः / प्रयोक्नैक्य इति किम् ? श्रपितं हविश्चैत्रेण मैत्रेण // 101 // वृत् सकृत् / 4 / 1 / 102 // 'अन्तस्थास्थानानाम्, इ-उ-ऋत् सकृदेव' स्यात् / संवीयते // 102 // दीर्घमवोऽन्त्यम् / 4 / 1 / 103 // 'वेग्वर्जस्य य्वृदन्त्यं दीर्घम्' स्यात् / जीनः / अव इति किम् ? उतः / अन्त्यमिति किम् ? सुप्तः / / 103 // स्वर-हन-गमोः सनि धुटि / 4 / 1 / 104 // 'स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घः' स्यात् / चिचीषति, जिघांसति, संजिगांसते / धुटीति किम् ? यियविषति // 104 / / तनो वा 41105 // 'तनेधुंडादौ सनि दीर्घो वा' स्यात् / तितांसति, तितंसति / धुटीत्येवतितनिषति // 105 // . क्रमः क्त्वि वा / 4 / 1 / 106 // 'क्रमो धुडादौ / क्त्वि दीर्घो वा' स्यात् / क्रान्त्वा, क्रन्त्वा / धुटीत्येवक्रमित्वा / / 10 / / . अहन्-पञ्चमस्य क्वि-क्ङिति / 4 / 1 / 107 // 'हन्वर्जस्य पञ्चमान्तस्य क्वौ धुडादौ च क्ङिति दीर्घः' स्यात् / प्रशान्, शान्तः, शंशान्तः / पञ्चमस्येति किम् ? पक्त्वा / अहन्निति किम् ? वृत्रहणि / धुटीत्येव- यम्यते // 107 //