________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 205 पृ-भू-मा-हाडामिः / 4 / 1158 // एषां शिति द्वित्वे, 'पूर्वस्य इ.' स्यात् / पिपर्ति, इयर्ति, बिभर्ति, मिमीते, जिहीते / हाङिति किम् ? जहाति / शितीत्येव- पपार // 58 // सन्यस्य / 4 / 1159 // द्वित्वे 'पूर्वस्यातः सनि परे इ.' स्यात् / पिपक्षति / अस्येति किम् ? पापचिषते // 59 / / ओर्जाऽन्तस्था-पवर्गेऽवणे / 4 / 1 / 60 // द्वित्वे 'पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ:' स्यात् / जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषति, मिमावयिषति / जान्तस्थापवर्ग इति किम् ? जुहावयिषति / अवर्ण इति किम् ? बुंभूषति // 60 // श्रु-सु-द्रु-पु-प्लु-च्योर्वा / 4 / 1 / 61 // एषां सनि द्वित्वे 'पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इर्वा' स्यात् / शिश्रावयिषति, शुश्रावयिषति; सिनावयिषति, सुस्रावयिषति; दिद्रावयिषति, दुद्रावयिषति; पिप्रावयिषति, पुप्रावयिषति; पिप्लावयिषति, पुप्लावयिषति; चिच्यावयिषति, चुच्यावयिषति // 61 // . स्वपो णावुः / 4 / 162 // 'स्वपर्णी सति द्वित्वे पूर्वस्योत्' स्यात् / सुष्वापयिषति / णाविति किम् ? सिष्वापकीयिषति / स्वपो णाविति किम् ? स्वापं चिकीर्षति= सिष्वापयिषति / स्वपो णी सति द्वित्व इति किम् ? सोषोपयिषति // 62 // असमानलोपे सन्चल्लघुनि डे / 4 / 1 / 63 // 'न विद्यते समानस्य लोपो यस्मिन्, तस्मिन् उपरे णौ द्वित्वे, पूर्वस्य