________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 203 तिर्घा ष्ठिवः / 4 / 1143 // 'टिवेर्द्धित्वे सति पूर्वस्य तिर्वा' स्यात् / तिष्ठेव, टिष्ठेव // 43 // व्यञ्जनस्याऽनादेर्लुक् / 4 / 1 / 44 // 'द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक्' स्यात् / जग्ले / अनादेरिति किम् ? आदेर्मा भूत्, पपाच // 44 // अघोषे शिटः / 4 / 1145 // 'द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक्' स्यात् / चुश्च्योत / अघोष इति किम् ? सस्नौ // 45 // क-डश्च- 41146 // द्वित्वे पूर्वयोः क-डोर्यथासंख्यं च औ' स्याताम् / चकार, झुडुवे // 46 // न कवतेर्यङः / 4 / 1 / 47 // 'यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कश्चो न' स्यात् / कोकूयते खरः / कवतेरिति किम् ? कौति-कुवत्योर्मा भूत् - चोकूयते / यङ इति किम् ? खुकुवे // 47 // आ-गुणावन्यादेः / 4 / 1 / 48 // 'यजन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आ-गुणो' स्याताम् / पापज्यते, लोलूयते / अन्यादेरिति किम् ? वनीवच्यते, जाप्यते, यंयम्यते // न हाको लुपि / 4 / 1 / 49 // 'डाको द्वित्वे पूर्वस्य यो लुपि आ न' स्यात् / जहेति // 49 // वञ्च-नंस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नीः 41150 // . एषां यान्तानां द्वित्वे 'पूर्वस्य नीरन्तः' स्यात् / वनीवच्यते, सनीलस्यते, दनी