________________ 192 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // किम् ? पच्यते / अनभ्य इति किम् ? अत्ति / / 71 // दिवादेः श्यः / 3 / 472 // 'दिवादेः कर्तृविहिते शिति श्यः' स्यात् / दीव्यति, जीर्यति // 72 // भ्रास-भ्लास-भ्रम-क्रम-कम-त्रसि-त्रुटि-लषि-यसि संयसेर्वा 3473 // एभ्यः कर्तरि विहिते शिति :श्यो वा' स्यात् / भ्रास्यते, भासते; भ्लास्यते, भ्लासते; भ्राम्यति; भ्रमति; क्राम्यति, कामति; लाम्यति, कामति; त्रस्यति, वसति; त्रुट्यति, त्रुटति; लष्यति, लषति, यस्यति, यसति; संयस्यति, संयसति // 73 // कुषि-रञाप्ये वा परस्मै च / 3 / 474 // आभ्यां व्याप्ये कर्तरि शिद्विषये 'परस्मैपदं वा स्यात्, तद्योगे च श्यः' / कुष्यति कुष्यते वा पादः स्वयमेव; रज्यति रज्यते वा वस्त्रं स्वयमेव / व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः / शितीत्येव- अकोषि // 74 // स्वादेः श्नुः / 3 / 475 // स्वादेः कर्तृविहिते शिति 'श्नुः' स्यात् / सुनोति, सिनोति // 7 // वाऽक्षः / 3 / 476 // अक्षः कर्तृविहिते शिति 'श्नुर्वा' स्यात् / अक्ष्णोति, अक्षति // 76 // तक्षः स्वार्थे वा 3 / 477 // स्वार्थ:- तनुत्वम्, तद्वृत्तेस्तक्षः कर्तृविहिते शिति 'श्नुर्वा' स्यात् / तक्ष्णोति, तक्षति / स्वार्थ इति किम् ? संतक्षति शिष्यम् // 77 // स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च 33478 // स्तम्म्वादेः सौत्राद् धातोः, स्कुगश्च कर्तृविहिते शिति "श्नाः श्नुश्च' स्यात् /